पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७०
[समावर्तनसंस्कारः]
भट्टगोपीनाथदीक्षितविरचिता--
( समावर्तनकालः )
 

 उक्तश्च जैमिन्यादिभिः प्रथमसूत्र एवार्थज्ञानं विनाऽध्ययनमात्रेण समावर्तनाधिकाराभावः ।

 एवं च विद्यास्नातकव्रतस्नातकयोरुभयोरपि स्नानात्पूर्वं वेदार्थज्ञानमावश्यकमिति सिद्धम् ।

 तत्र स्नातकस्त्रिविधः । विद्यास्नातको व्रतस्नातको विद्यावतस्नातकश्च । अत्र व्रतशब्देनाक्षारलवणाशित्वादिरूपा ब्रह्मचारिधर्मा उच्यन्ते । एतत्कालस्तु "अष्टाचत्वारिंशद्वर्षाणि चतुर्विं शतिं द्वादश यावद्ग्रहणं वा" इति गृह्य उक्तः । "अधीत्य वेद स्नानम्" इत्यस्मिन्सूत्रे स्नानं व्याख्यास्याम इत्येतावता सिद्धेऽधीत्य वेदमितिवचनमध्ययनप्रधानं स्नानं न कालप्रधानमितिख्यापनार्थम् । तेनातिक्रान्तेऽपि व्रतकाले सति संभवेऽधीत्यैव स्नातव्यमिति । अत्यन्ताशक्तावेव व्रतमात्रेण स्नातव्यमिति । विद्यास्नानं विद्याव्रतस्नानं च प्रशस्तं व्रतमात्रस्नानं गर्हितमिति । ब्रह्मचर्यस्य विद्यार्थत्वाच्छ्रुतिविशेषाच्च पूजायां फलविशेष इति मातृदत्तः ।

 गोभिलगृह्ये--

"त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको
विद्याव्रतस्नातक इति तेषामुत्तमः श्रेष्ठः" इति ।

 कामं तु याज्ञिकस्येतिसूत्रव्याख्यावसरे कर्कः--यज्ञं वेदेति याज्ञिकस्तस्य कामं स्नानं भवति षडङ्गमर्थतोऽनधिगम्यापीति । हरिहरोऽपि--साङ्गं वेदमधीत्यावबुध्य स्नायादित्येकः पक्षः । मन्त्रब्राह्मणात्मकं वेदमधीत्यावबुध्य स्नायादिति द्वितीयः । ग्रन्थमधीत्य यज्ञविद्यां चाभ्यस्य स्नायादिति तृतीयः । यज्ञविद्याविरहेण ग्रन्थमात्रेऽधीते न स्नायादिति निषेध इति चेति ।

अथैतत्कालः ।

 तत्रेदं गृह्यम्--"उदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोर्वैतेषु स्नायात्" इति ।

 उदगयने मकरादिषु षट्सु राशिषु श्रविष्ठार्धमारभ्य सार्धचतुर्दशसु नक्षत्रेषु स्थित आदित्य आपूर्यमाणपक्षे यानि रोहिण्यादीनि विशाखान्तान्यनुक्रान्तानि नेतराणि तेषु स्नायात् । वाशब्दः स्नानस्य विकल्पार्थः स्नायान्न वा स्नायादिति । तेन यस्य कर्मस्वधिकारो नास्ति तस्य नैष्ठिकब्रह्मचर्यमेव वा स्यात् । अनुक्रमणादेव सिद्ध एतेष्वितिवचनं रोहिण्यादिष्वसंभवे तादृशेष्वन्येष्वपि पुण्येषु स्नायादिति व्याख्यातमेतन्मातृदत्तेन ।