पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विकलाङ्गोपनयनम्]]
२७५
संस्काररत्नमाला ।

कृतम् । विवाहस्त्विच्छायां सत्याम् । वैराग्ये तीव्रे जाते समावर्तनादीनां लोपः । तत्र संन्यासाश्रम एव ।

इति संस्काररत्नमालायामन्तरितसंस्काराणां तन्त्रेण प्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां पञ्चमं प्रकरणम् ॥ ५ ॥

अथ षष्ठं प्रकरणम् ।

अथ विकलाङ्गोपनयनम् ।

 तत्र ब्रह्मपुराणम्--

"ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स इति श्रुतिः ।
तस्मात्षण्ढान्धबधिरकुब्जवामनपङ्गुषु ॥
जडगद्गदरोगार्तशुक्लाङ्गविकलाङ्गिषु ।
उन्मत्ते च तथा मूके ध्वस्तपुंस्त्वे निरिन्द्रिये ॥
सर्वेष्वेतेषु संस्कारा भवेयुस्तु यथोचितम् ।
मूकोन्मत्तौ न संस्कार्याविति केचित्प्रचक्षते ॥
कर्मस्वनधिकाराच्च पातित्यं नास्ति चैतयोः ।
तदपत्यं च संस्कार्यमपरे त्वाहुरन्यथा ॥
संस्कारमन्त्रहोमादीन्करोत्याचार्य एव तु ।
उपनेयांश्च विधिवदाचार्यः स्वसमीपतः ॥
आनीयाग्निसमीपं वा सावित्रीं स्पृश्य वा जपेत् ।
कन्यास्वीकरणादन्यत्सर्वं विप्रेण कारयेत्" इति ॥

 गद्गदो गद्गदभाषी । रोगार्तोऽपस्मारादिरोगार्तः । शुक्लाङ्गः श्वेतकुष्ठादिमान् । विकलानि दुर्बलानि हीनानि वाऽङ्गानि यस्य सः । उन्मत्त उन्मादवान् । ध्वस्तं पुंस्त्वं यस्य सः । निर्गतमिन्द्रियं यस्य सः । आघातेन च्छिन्नेन्द्रिय इति यावत् । यथोचितमित्यनेन ये ये द्विजत्वनिष्पादका उचिता विहिताः संस्कारास्त एतेषामप्यशक्याङ्गहानेन कार्या इति सूच्यते । द्विज