पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४०
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( संध्याकालातिक्रमेऽन्यः कालः )
 

 यत्तु--

"यः संध्यां चैव नोपास्ते अग्निकार्यं यथाविधि ।
गायत्र्यष्टसहस्रं तु जपेत्स्नात्वा समाहितः" ॥

 इति स्मृतिवचनं तद्बुद्ध्या सकृल्लोपविषयम् ।

 यत्तु वसिष्ठवचनं--

"कालातिक्रमणे चैव त्रिसंध्यमपि सर्वदा ।
चतुर्थ्यार्घ्यं प्रकुर्वीत भानोर्व्यार्दृतिसंपुटम्" इति ॥

 तदल्पकालातिक्रमविषयम् ।

 एकाहाद्यतिक्रमे जमदग्निः--

"एकाहं समतिक्रम्य संध्यावन्दनकर्म तु ।
अहोरात्रोषितो भूत्वा गायत्र्या अयुतं जपेत्
द्विरात्रे द्विगुणं प्रोक्तं त्रिरात्रे त्रिगुणं स्मृतम् ।
त्रिरात्रात्परतश्चेत्स्याच्छूद्र एव न संशयः" इति ॥

 दैवाद्यदि माध्याह्निकं दिवा न कृतं तदा विशेषः स्मर्यते--

"रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् ।
अवगाहं ब्रह्मयज्ञं सौरजप्यं विवर्जयेत्" इति ॥

 स्मृतिसंग्रहेऽपि--

"दिवोदिताः क्रियाः कार्या रात्रावपि यथाक्रमम् ।
अवगाहं विना सौरं ब्रह्मयज्ञं च तर्पणम्" इति ॥

 अवगाहशब्देन निमज्जनरूपं स्नानं निषिध्यते ।

 ब्रह्मयज्ञनिषेधस्तु तैत्तिरीयातिरिक्तपरः ।

"ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं वा"

 इति श्रुतौ तैत्तिरीयाणां रात्रावपि तत्कर्तव्यताप्रतिपादनात् । अथवा बहुलं ब्रह्मयज्ञं निषेधयतीयं स्मृतिः । तेन तैत्तिरीयैस्तदतिरिक्तैश्च रात्रौ स्वल्पो ब्रह्मयज्ञः कर्तव्य एव । श्रुतेः साधारण्येन प्रबलत्वेन च सर्वशाखिषु प्रवृत्तेर्निराबाधात्[१] । इदं च शौचाह्नेयर्षिमतेनोक्तम् ।

 मध्याह्नसंध्या रात्रावपि कार्या सा चोपस्थानं विना तस्य सौरत्वात् ।

"कुर्वीताऽऽवर्तनीं संध्यां रात्रावपि न दुष्यति ।
दद्यादर्घ्यं तु गायत्र्या सौर[२]मात्रं तु वर्जयेत्" ॥


  1. क. त् । मध्या ।
  2. क. ख. रमन्त्रं तु ।