पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
(उपनयने तिथ्यादि )
 

 राजमार्तण्डः--

"नष्टे शुक्रेऽथवा जीवे निरंशे चैव भास्करे ।
उपनीतस्य शिष्यस्य जडत्वं मृत्युरेव च" इति ॥

 युगादित्वादिनाऽनध्यायानामपि प्रतिप्रसवमाह भरद्वाजः--

"या चैत्रवैशाखसिता तृतीया माघस्य सप्तम्यथ फाल्गुनस्य ।
कृष्णे द्वितीयोपनये प्रशस्ता प्रोक्ता भरद्वाजमुनीन्द्रमुख्यैः" इति ।

 अत्र चैत्रसिततृतीयामाघशुक्लसप्तम्योर्मन्वाद्योः प्रतिप्रसवः । मन्वादिषु तयोः स्मृत्यर्थसारे पाठात् । वैशाखशुक्लतृतीयायुगादेरपि ।

 मुहूर्ततत्त्वे--

"त्रयोदश्यादिचतुष्कं सप्तम्यादित्रयं चतुर्थी च ।
अष्टौ गलग्रहास्त्याज्या गर्गस्य मते तथा षष्ठी" इति ।

 अत्राप्यपवादः षष्ठीसप्तमीत्रयोदशीनां विनियोगोपन्यासेन दर्शितः अयं गलग्रहापवादो मूकाद्युपनयनविषय इति केचित् ।

 स्मृत्यन्तरे--

"अनध्यायस्य पूर्वेद्युरनध्यायात्परेऽहनि ।
व्रतारम्भं विसर्गं च विद्यारम्भं च वर्जयेत्" इति ।

 एतदपवादो द्वितीयासप्तमीत्रयोदशीनां विनियोगोपन्यासेन दर्शितः । स्मृतिसारे--

"सोपपदासूपनीतः पुनः संस्कारमर्हति" इति ।

 अयं च निषेधो यजुर्वेदिनां न भवति--

"वेदव्रतोपनयने स्वाध्यायाध्ययने तथा ।
न दोषो यजुषां सोपपदास्वध्यापनेऽपि च" ॥

 इति स्मृतिदर्पणे स्मृत्यन्तरोक्तेरिति केचित् । महानिबन्धेष्वदर्शनादिदं निर्मूलं, तेन तेषामपि निषेधोऽस्त्येवेत्यन्ये ।

 ताश्चोक्तास्तत्रैव--

"ज्येष्ठशुक्लद्वितीया तु आश्विने दशमी सिता ।
चतुर्थी द्वादशी माघ एताः सोपपदाः स्मृताः" इति ।

 चतुर्थी द्वादशी माघ इत्यत्र सितेत्यनुषज्यते ।