पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम् ]
१७३
संस्काररत्नमाला ।
( उपनयने तिथ्यादिकालनिर्णयः )
 

 टोडरानन्दे वसिष्ठः--

"नैमित्तिकमनध्यायं कृष्णे च प्रतिपद्दिनम् ।
मेखलाबन्धने शस्तं चौले वेदव्रतेषु च" इति ॥

 अयं च प्रतिपद्दिनविधिर्नैमित्तिकानध्यायविधिश्चातीतकालस्याऽऽर्तस्य वटोरुपनयनविषयः ।

"प्रशस्ता प्रतिपत्कृष्णे कदाचिच्छुभगे विधौ ।
चन्द्रे बलयुते लग्ने वर्षाणामतिलङ्घने" ॥

 इतिव्यासोक्तेः ।

एवं--"चन्द्रे बलयुते लग्नाच्छुभभावे शुभेक्षितौ ।
 चतुर्दशीं प्रशंसन्ति कुमारे वयसाऽधिके" ॥

 इति चतुर्दशीविधिरपि ।

"स्वाध्यायवियुजो घस्राः कृष्णप्रतिपदादयः ।
प्रायश्चित्तनिमित्ते तु मेखलाबन्धने मताः" ॥

 इति कालादर्शादिधृतवृद्धगार्ग्यवचनात्सर्वेषां नैमित्तिकानध्यायानां कृष्णप्रतिपदादिनित्यानध्यायानां च प्रायश्चित्तोपनयनपरतैव नापूर्वोपनयनपरता । वियुजो विषमाः । घस्रा दिनानि । स्वाध्यायवियुजो दिवसास्तृतीयापञ्चमीसप्तमीनवम्येकादशीत्रयोदश्यन्ताः प्रायश्चित्तोपनयन उपयुज्यन्त इत्यर्थः ।

 अमावास्या त्वत्रापि निषिद्धैव--

"अमावास्या तु सर्वत्र निन्दिता शुभकर्मणि" इति वचनात् ॥

 अपरार्के--

"नष्टे चन्द्रेऽष्टमे शुक्रे निरंशे भास्करे तथा ।
कर्तव्यं नोपनयनं नानध्याये गलग्रहे" इति ॥

 निरंशस्वरूपं ज्योतिर्निबन्धे--

"राशेः प्रथमभागस्थो निरंशः सूर्य उच्यते" इति ।

 अत्रिः--

"पराजितेऽतिनीचस्थे नीचे शुक्रे गुरौ तथा ।
व्रतिनं यदि कुर्वीत स भवेद्वेदवर्जितः" इति ॥