पृष्ठम्:श्रुतबोधः.djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
परिशिष्टम्



 प्रातः कृतश्रमः स्नातोऽर्चितदेवो हुतानलः ।
 भुक्तान्नः श्रुतसच्छास्त्रः सायं शय्यागृहं ययौ ।
 पुष्पाणि पाणिदेशेऽसो कृत्वा क्रीडति कामुकः।
 ताम्बुलिकोऽत्र ताम्बुलमस्य पश्यापयत्यसौ ॥
-


इस प्रकार छन्दों का अभ्यास करने से मनुष्य शीघ्रही कवि कि हो सकता है,


                     --------------
                          
                     --------------


: