पृष्ठम्:श्रुतबोधः.djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
  • परिशिष्टम्

परिशिष्टम् ।

 

 वाक्यं रसोत्मकं काव्यम्
 गद्यपद्यभेदेन तद्विविधम् ।

 छन्दो बद्ध पद्य तदेव वृत्तशब्देन व्यवहार्यते ; तदहितं तु गद्यम्, मिश्रं चम्पू भवति ।

 अर्थः पद छन्द में होने से पद्य कहलाता है, और तद्रहित होने से गद्य होता है, जैसे रामयणादि, और कादम्बार्यादि, गद्य और पद्य एक में होने से चम्पू होता है जैसे भारत चम्पू आदि ।

समार्धसमविषमभेदेन वृत्तं त्रिविधम् ।

 अर्थ:--समः अर्धसम और विषम इस भेदसे वृत्त तीन प्रकारका है।


समार्द्धसमविषमवृत्तानां लक्षणानि ॥

अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते॥ १ ॥प्रथमा्ङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् द्वितीयस्तुर्यवद्वृत्त तदर्द्धसममुच्यते ॥ २ ॥यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥३॥