पृष्ठम्:श्रुतबोधः.djvu/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
संस्कृत तथा भाषाटीका सहितः


कुलैःयतिः भवति । हे सुभ्रु हि सा पृथ्वो-(ज्ञेया) ॥४१॥

 अर्थ:-अलिवत्-भ्रमरवच्छ्यामाः कुन्तल':-अलकाः- यस्यास्तत्सम्बुद्धौ! यदि-चे, द्वितीयम्-तत्संख्याकषडष्टमम्षष्ठमष्टमञ्च, द्वादशं-तत्संख्याकं अथ-अन्यत् चतुर्दशम्, तदनु-तत्पश्चात् सपञ्चदशं-पञ्चदशसहितं अन्तिकं-सप्त दशं (अक्षर') गुरु-दीर्घ स्यात् । हे प्रिये-वल्लभे! हे कान्ते नायिके! हे गभीरनाभिह्रदे। गभीर-गम्भीरं नाभिरेव -हदो यस्यास्तत्सम्बुद्धौ ! यत्र-यस्मिन् पद्ये गिरीन्द्रैः-अष्टभिः फणिभृत्कुलः-नवभिश्च यति:-विश्राम: भवति-जायते । हि-निश्चयेन,सा- असौ,पृथ्वी-तदाख्या वृत्तिः, ज्ञेया । च. अ. १७, ग, ज,स. ज, स, य, ल, यति ८,९, ISI, lls, isi, lls, |ss i,s ॥४१॥

 भाषा-हे भ्रमरों के समान श्याम केशवाली ! हे गंभीर नाभिवाली । यदि श्लोक का दूसरा, छठवां, आठवां, बारहवां चौदहवां, पंद्रहवां, और सत्रहवां, ये अक्षर दीर्घ हो और हे कामिनि ! हे सुन्दर भृकुटीवाली ! आठवें और नौवे अक्षरों पर विराम हो, उसे पृथ्वी छन्द कहते हैं ॥४१॥