पृष्ठम्:श्रुतबोधः.djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
श्रतबोधः


रिणी-तदाख्या वृत्तिः स्यात् । च. अ० १७ ग० य, मा न,स,भ,ल,गु, पतिः,६, ११, Iss,sss,॥।,॥s,s।।.s, ॥ ४६ ॥

 भाषा-हे कमल के समान नेत्रवाली ! हे स्वभाव से कोमलांगि ! हे सुन्दर जंघावाली! हे सुन्दरि ! यदि आदि का अक्षर हस्व हो और उसके बाद के ५ अक्षर दीर्घ हो तथा छठवें से आगे के पांच अक्षर और चौदहवां पंद्रहवां और सोलहवां ये अक्षर लघु हों और जिसमें ६ और ११ अक्षर पर विराम हो उसको शिखरिणी छन्द कहते हैं ॥ ४० ॥


पृथ्वी छन्दः।


 द्वितीयमलिकुन्तले यदि षडष्टमं द्वादशं-
 चतुर्दशमथ प्रिये गुरु गभीरनाभिह्र्दे ॥
 सपञ्चदशमन्तिकं तदनु यत्र कान्ते यति-
 गिरीन्द्रफणिभृत्कुलर्भवति सुभ्रु पृथ्वी हिसा ॥४१॥

 अन्वयः-हे अलिकुन्तले! यदि द्वितीयम् षडष्टमम् द्वादशम् अथ चतुर्दशम् तदनु सपञ्चदशम् अन्तिकं (अक्षरम् ) गुरु ( स्यात् ) हे प्रिये ! हे गभीरनाभिह्रदे ! हे कांते ! यत्र गिरोन्द्रमणिभृत्