पृष्ठम्:श्रुतबोधः.djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्


यन्ति । इन्द्रवंशा। च. अ. १२, ग. त, त, ज, र, यतिः ५,७, ssI,ssI,isi,sis, ॥ ३४ ॥

 भाषा-हे अशोक के पल्लव के समान अंगुली वाली ! हे तारुण्य के विलाससे रति क्रीड़ा में अभिलाषा करनेवाली ! जिस श्लोक में वंशस्थ छंद के चारों चरणों का प्रथम अक्षर दीर्घ हो उसको कवि लोग इन्द्रवंशा छन्द कहते हैं ॥ ३४ ॥


प्रभावती छन्द


 यस्यां प्रिये प्रथमकमक्षरद्वयं-
 तुर्य तथा गुरु नवमं दशान्तिकम् ।
 सान्त्यं भवेद्यदि विरतिर्युगग्रहै:-
 सा लक्षिता ह्यमृतलते प्रभावती ॥ ३५ ॥

 अन्वयः-हे प्रिये यस्यां, प्रथमकं अक्षरद्वयंतुर्य नवमं तथा सान्त्यं दशान्तिकं गुरु भवेत् । यदि युगग्रहैः विरतिः ( भवेत् ) हे अमृतलते हि सा प्रभावती लक्षिता ॥ ३५ ॥

 अर्थ:-हे प्रिये - हे वल्लभे! यस्यां - वृत्तौ, प्रथमकं- आद्यं अक्षरद्वयम् - वर्णयुगलम्, तुर्यम् – चतुर्थम्