पृष्ठम्:श्रुतबोधः.djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
श्रुतबोधः


स्मरसारे ! प्रकट:- प्रकाशः स्मरसारः- कामबलं यस्यास्तत्सम्बुद्धौ, ननु-निश्चयेन तद्- छन्दः दोधकवृत्तं -तदाख्य ( कविभिः ) कथितम् – प्रतिपादितम्। दोधक० च. अ.११, ग, भ, भ, भ, गु, गु, s||,s|| ,s||,S,S,,२०

 भाषा -हे पुष्टनितम्बवाली ! हे कामदेव के बलको प्रकटकरनेवाली ! जिसमें पहिला, चौथा, सातवां, दशवां और अन्त्य का (ग्यारहवां) अक्षर गुरु हो उसको दोधकवृत्त कहते हैं ॥२०॥


इन्द्रवज्रा छन्दः।

यस्यां त्रिषट्सप्तममक्षरं स्याद्ध्रस्वं सुजङ्घे ! नवमं च तद्वत् । गत्या विलञ्जीकृतहंसकान्ते तामिन्द्रवज्रां ब्रुवते कवीन्द्राः ॥२१॥

 अन्वयः-हे सुजङ्घे, यस्यां त्रिषट् सप्तमं,तद्वत् नवमं च अक्षरं ह्रस्वं स्यात्, हे गत्या विलञ्जीकृतहंसकान्ते । कवीन्द्राः तां इन्द्रवज्रां ब्रुवते ॥ २१॥

अर्थ:-हे सुजङ्घे सुष्ठु-शोभने जंघे यस्यास्तत्सम्बुद्धौ,