पृष्ठम्:श्रुतबोधः.djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
संस्कृत तथा भाषाटीका सहितः


अर्थात् मदाक्रान्ता कांता में १७ अक्षर होते हैं तथा चौथे छठवे और सातवे अक्षरों पर विराम होता है । परन्तु हंसीछन्द में १० अक्षर होते हैं जिनमें आदि के ४ अक्षर दीर्घ पांचवे से नौवे तक लघु और दसवां दीर्घ अक्षर और ४ तथा ६ अक्षरों पर विराम होता है ॥ १९ ॥

दोधक वृत्तम् ।

आद्यचतुर्थमहीननितम्बे सप्तमकं दशमं च तथान्त्यम् । यत्र गुरु प्रकटस्मरसारे ! तत्कथितं ननु दोधकवृत्तम् ॥ २० ॥

 अन्वयः-हे अहीननितम्बे, आद्यचतुर्थं सप्तमकं दशमं तथा अन्त्यं च यत्र गुरुः ( स्यात् ) हे प्रकटस्मरसारे ननु तत् दोधकवृत्तं कथितम् ॥ २०॥

 अर्थ:-हे अहीननितम्बे=अहीनौ स्थूलो नितम्बौ कटिपश्चाद्भागौ यस्याः सा तत्सम्बुद्धौ हे पृथुश्रोणे । आद्यचतुर्थ - प्रथमतुर्यं, सप्तमकं - सप्तम, दशमं - तत्संख्याकं, तथा-एवं, अन्त्यं -एकादशं च यत्र, गुरुः - दीर्घ स्यात् ।हे प्रकट