पृष्ठम्:श्रुतबोधः.djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्रुतबोधः


 भाषा-हे हंसके सदृश चालवाली ! जिस श्लोकका पूर्वार्द्ध तथा उत्तरार्द्ध श्रार्या के पूर्वार्द्ध के समान होता है हे अमृतभाषिणि ! छन्दः शास्त्र के जाननेवाले उसे गीति छन्द कहते हैं अर्थात् जिस श्लोक के प्रथम तृतीय चरण में बारह व द्वितीय चतुर्थ चरण में अठारह मात्रा हो उसे गीति छन्द जानना ॥५॥

उपगीति (आर्या)

आर्योत्तरार्धतुल्यं प्रथमार्द्धमपि प्रयुक्तं चेत् ।
कामिनि तामुपगीतिं प्रकाशयन्ते महाकवयः॥६॥

 अन्वयः हे कामिनि, चेत् प्रथमार्धम् अपि,आर्योत्तरार्धतुल्यं प्रयुक्तम्, महाकवयः ताम्, उपगीतिं प्रकाशयन्ते, ॥६॥}}

अर्थ:-हे कामिनि-कामुके, चेत्-यदि, प्रथमार्धमपि, प्रथमद्वितीयपादावपि, आर्यायाः उत्तरार्धेन-द्वितीयचतुर्थपादेन तुल्यं-सदृशं, प्रयुक्त-श्लोके उच्चरितं(भवति ) ( तर्हि ) महाकवयः-कवीश्वराः तामुपगीतिं-तन्नाम्ना प्रकाशयन्ते-प्रकटयन्ति । उपगीतिचरणेषु क्रमान्मात्रा:- १२-१५.१२-१५॥६॥

भाषा-हे कामिनि ! जिस श्लोक का पूर्वार्ध भी आर्या