सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(८) प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विमोचनम् । सर्वछिद्रापहरणं सर्वाति विनिवारकम् ॥६॥ समयोल्लङ्घने घोरे जपादेव विमोचनम् । भोगमोक्षप्रदं देवि सर्वसिद्धिफलप्रदम् ।।७।। शतजाप्येन शुद्धयन्ति महापातकिनोऽपि ये । तदर्धं पातकं हन्ति तत्पादेनोपपातकम् ।।८।। कायिकं वाचकं चैव मानसं स्पर्शदोषजम् । प्रमादादिच्छया वापि सकृज्जाप्येन शुद्धयति ।।६।। अनुष कायो यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः । नित्ये नैमित्तिके काम्ये परस्याप्यात्मनोऽपि वा॥१०॥ निश्छिद्रकरणं प्रोवतं स्वभावपरिपूरणम् । द्रव्यहीने मन्त्रहीने मन्त्रहीने यज्ञयोगविजिते ॥११॥ भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः । मनोविक्षेपदोषे च विलोपे पशुवीक्षिते ।।१२।। विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु । नातः परतरो मन्त्रो नातः परतरा स्तुतिः ।।१३।।