सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१६) नासीनस्य न सुप्तस्य भ्रमतो नोत्थितस्य न । त्वामन्तरा शमो नास्ति दिवा रात्रौ च जाग्रतः ।।१७।। कठोरः कोमलांगोऽसि दुर्धषः सुलभोऽसि त्वम् । उग्रः शान्तस्वभावोऽसि दाने रतोऽसि निर्मदः ॥१८॥ बभर्ति भक्तान् स्वस्नेहधारया जहति दुष्टान् भवभक्तिबाधकान् । विभूतिसुसिद्धिसमृद्धियुक्तान् चकति लोकान् स्वकृपाकटाक्षैः ॥१६॥ समानभावेन समानप्रीत्या समत्वयोगी समताप्रचारकः । सर्वान् शरण्य शरणागताञ्च कारुण्यभावेन समीक्षसे त्वम् ।।२०।। त्वग् मज्जास्थि हृदि व्याप्तं जन्मान्तररुपाजितम् । तत्सर्वं नाशयत्वीश! यदघौघं मया कृतम् ।।२१।। एकविंशतिपुष्पाणां कोकिलेन कृता मया। माला श्रीगुरुदेवस्य लक्ष्मणस्य प्रसादये। इति श्रीमखनलालकोकिलविरचिता श्रीपादकापुष्पमाला। इति शिवम्