सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१८) भवत्पदाब्जेन मनाक् स्पृष्टे मलं त्रिधा द्रागपयाति कुत्र। जाने न भो कौलिकदेशिकेन्द्र ! एतद्धि सत्यं न मृषा ब्रवीमि ।।११।। पूतं विविक्तं दशरागवर्जितं सत्त्वे सुनिष्ठं नयनामृतं परम् । स्वतन्त्रविद्वज्जनवृन्दवन्दितं गुरुं दयाद्रं प्रणमामि नित्यम् ॥१२॥ स्मृतौ निमग्नः विरहातुरस्त्वहं लेभे न शांति न सुखं न निद्राम् । निकामपानीययुतां न कोऽपि हित्वा नदीं सञ्जति तृष्णिकायाम् ।।१३।। तव भक्तिसुधाहीना दशा न मां सुखावहा । मधुकुम्भे महालब्धे द्राक्षेहा नोपजायते ॥१४॥ न भोगविभवं कांक्षे न सुखं नार्थसञ्चयः । परमेका भवद्भक्ति रस्तु मे सर्वसौख्यदा ।।१५।। सुदर्शनः सदास्तु मामनन्तानन्दवर्धकः । संविन्मार्गो भवत्प्राप्तिसाधकः त्रिगुणात्मकः ।।१६।।।