सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१५ ) अदीक्षिते शठे क्रूरे निःसत्ये शुचिवर्जिते । नास्तिके च खले मूर्खे प्रमत्ते विप्लुतेऽलसे ।।२।। गुरुशास्त्रसदाचारदूषके कलहप्रिये । निन्दके चुम्भके शूद्रे ऽसमयज्ञे च दांभिके ।।३।। दाक्षिण्यरहिते पापे धर्महीने च गर्विते । भक्तियुक्ते प्रदातव्यं न देयं परदीक्षिते ॥४॥ पशूनां सन्निधौ देवि नोच्चार्य सर्वथा क्वचित् । अस्य स्मृतिमात्रेण बिघ्ना नश्यन्त्यनेकशः ।।५।। गुह्यका यातुधानाश्च वेताला राक्षसादयः। डाकिन्यश्च पिशाचाश्च करसत्त्वाश्च पूतनाः ॥६॥ नश्यन्ति सर्वे पठितस्तोत्रस्यास्य प्रभावतः । खेचरी भूचरी चैव डाकिनी शाकिनी तथा ॥७॥ ये चान्ये बहुधा भूता दुष्टसत्त्वा भयानकाः । व्याधिदौर्भिक्षदौर्भाग्यमारिमोहविषादयः ॥८॥ गंजव्याघ्राश्च ये घोरा पलायन्ते दिशो दश। सर्वे दुष्टाः प्रणश्यन्ति चेत्याज्ञा पारमेश्वरी॥६॥ इति श्रीललितस्वच्छन्दे बहुरूपगर्भस्तोत्रराजः संपूर्णः। इति शिवम् ।