सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(११) घोरसंसारसंभोगदायिने स्थितिकारिणे । कलादिक्षितिपर्यन्तपालिने विभवे नमः ।।७।।

रेहणाय महामोहध्वान्तविध्वंसहेतवे हृदयाम्भोजसंकोचभेदिने शिवभानवे ।।८।। । भोगमोक्षफलप्राप्तिहेतुयोगविधायिने नमः परमनिर्वाणदायिने चन्द्रमौलये ।।६।। घोषाय सर्वमन्त्रणां सर्ववाङ्मयमूर्तये। नमः सर्वाय शर्वाय सर्वपाशापहारिणे ॥१०॥ २॥ रवणाय रवान्ताय नमस्ते रावराविणे । नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ॥११।। .३॥ घोषाय परनान्दान्तश्चराय खचराय ते । नमो वाक्पतये तुभ्यं भवाय भवभेदिने ।।१२।। ॥४॥ रमणाय रतीशाङ्गदाहिने चित्रकर्मणे । नमः शैलसुताभर्त्रे विश्वकर्त्रे महात्मने ॥१३॥ । ।।५।। तमःपारप्रतिष्ठाय सन्तिपदगाय ते। नमः समस्ततत्त्वाध्वव्यापिने चित्स्वरूपिणे ।।१४।। ॥६॥