पृष्ठम्:श्रीसुबोधिनी.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम् । १ । अध्ययः । १ ।


 यथाकथाञ्चिच्छ्रवणं सफलत्वाय कल्पतं ।
 निरोधः प्रलयो लोके प्रसिद्धः प्रकृते न सः ॥ ५ ।
 प्रतीतो द्वादशेऽन्यत्र महत्वाच्छुद्धलीलया ।
 सहितो ह्याश्रयः स्कन्धे प्रतिपाद्य इहेति चेत् ॥ ६ ॥
 न हि सापेक्षरूपस्य प्रथमं सुनिरूपणम् ।।
 नवलक्षणसापेक्षो ह्याश्रयो रूष्यते कथम् ॥ ७ ॥
 अग्रे लीलाद्वयकथाफलसिद्धौ वृथा भवेत् । ।
 पूर्वोत्तरस्कन्धयोश्च नश्येत् कारणकार्यता ।
 कृष्णस्त्वेकादशेऽप्यास्ति क्रमश्च स्वीकृतो भवेत् ॥ ८ ॥
 निरोधोऽस्यानुशयनं प्रपञ्चे क्रीडनं हरेः ।।
 शक्तिभिर्दुर्विभाव्याभिः कृष्णस्येति हि लक्षणम् ॥ ९ ॥
 नैमित्तिको निरोधोऽन्यो धर्मग्लानिनिमित्ततः ।
 स चात्र नैव सद्ग्राह्यो हरिणा दुष्टभूभुजाम् ।
 आद्यन्तयोरिहाभावान्मुक्तावप्यनुवृत्तितः ॥ १० ॥
 लक्षणस्याप्रवेशश्च लीलाधिक्यं तथा भवेत् ।।
 तदर्थं जन्मकथनं पृथास्तोत्रविरोधि हि ॥ ११ ॥
 कार्यकरणहानिश्च प्रक्रान्तत्याग एव च ।
 भक्तत्वाद्भुव उद्धरो भारहारान्निरूपितः ॥ १२ ॥

 आद्यन्तयोरिति ॥ प्रकरणयोरिति शेषः । तत्र दुष्टमारणाभावा- लक्षणस्याप्रवेश इत्यव्यापकं लक्षणमिति भावः॥ मुक्तावपीति ॥ स्कन्धा- न्तरे तन्निरूपणादतिव्यापकं तदिति भावः एव सति तस्य लीला- या दशविधलीलमध्यपतित्वाभावेन भागवतेऽप्रवेशः। अथ गृहिल- तया प्रवेशो वाच्यस्तदा दशलीलाभ्यो भिन्नत्वेन भागवतमध्यपति- वेन चैकादशी स भवेदिप्याहुः । लीलाधिक्यमिति ॥

नवलक्षणशनं ह्याश्रयझने कारणम् । तथा सति तयोस्तथात्वहानि- श्चेत्याहुः ॥ कार्येत्यादि ॥ दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम-