पृष्ठम्:श्रीसुबोधिनी.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

 प्रकटः परमानन्दो यदा भूमेस्तदैव हि ।।
 मर्दनक्लेशहानिः स्यादिति तस्याः समुद्यमः ।। १३ ।।
 ब्रह्मरुद्रादिदेवानामत एवान्यसंश्रयः ।
 भक्तानामेव निस्तारः कृतः कृष्णेन संसृतेः ।
 अतो निरोधो भक्तानां प्रपञ्चस्येति निश्चयः ॥ १४ ।।
 यावद् बहिःस्थितो वह्निः प्रकटो वा विशेन्न हि ॥
 तावदन्तःस्थितोऽप्येष न दारुदहनक्षमः ।। १५ ।।
 एवं सर्वगतो विष्णुः प्रकटश्चेन्न तद्विशेत् ।।
 तावन्न लीयते सर्वमिति कृष्णसमुद्यमः ॥ १६ ॥
 रूपान्तरं तु नटवत् स्वीकृत्य विविधान्निजान् ।।
 प्रपञ्चाभावकरणादुज्जहारेति निश्चयः ॥ १७ ॥
 पञ्चप्रकरणान्यत्र चतुर्भिर्जन्म सत्पतेः ।
 अष्टाविंशातिभिः पूर्वं तामसत्वाद् व्रजोद्धृतिः ।। १८ ।।
 तथैव राजसानां च यदूनां च विशेषतः ।
 सात्विकानेकविंशत्या निष्प्रपञ्चश्चकार ह ।।
 भगवानेव नान्योऽत्र तदर्थं षड्भगाभिधाः ॥ १९ ॥
 चतुर्मुर्तेर्जन्मतोऽत्र तथाध्याया निरूपिताः ।।
 तत्तप्रकरणे तेषामुपयोगस्तु वक्ष्यते ॥ २० ।।
 हेतूद्यमस्वीकरणकापट्यैः प्रथमो महान् ।
 प्रद्युम्नश्चानिरुद्धश्च वासुदेवस्तथा परः ।। २१ ।।

त्युपक्रान्तत्वात्तेभ्यः पूर्वमाश्रयोक्तौ तत्यागश्च भवेदित्याहुः ॥ पत्रका- न्तेति । ब्रह्मेति । तेषां भक्तत्वेऽप्यधिकारित्वात् केवलभक्ताया भूमे राधिक्यं तदपेक्षयेति भावः । अन्यसंश्रय इति । भक्तेष्वेवाविश्य सेवेितवन्ती, न स्वातन्त्रयेणेत्यर्थः । यद्वा प्रभोराविर्भावस्य स्वस्या ऽपष्टत्वेऽपि न स्वयं विज्ञापयितुं शक्तास्तादृगार्त्यभाचात्, किन्तु तादृशीं भुवमग्रे कृत्वेत्यर्थः । प्रद्युम्र इति । अत्र निबन्धानुरोधादयं