पृष्ठम्:श्रीसुबोधिनी.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगोपीजनवल्लभाय नमः ।

अथ श्रीमद्भागवतदशमस्कन्धव्याख्या

श्रीसुबोधिनी

श्रीश्रीवल्लभाचार्यविनिर्मिता ।

गोस्वामिश्रीश्रीविठलनाथदीक्षितविरचित-
टिप्पणीसमाख्यव्याख्यासहिता ।

 नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम् ।
 लक्ष्मीसहस्रलीलाभिः सेव्यमानं कलानिधिम् ॥ १ ॥

श्रीविठ्ठलेशो जयति ॥



  :नमः श्रीकृष्णपादाब्जतलकुङ्कुमपङ्कयोः ॥
  :रुचे यदरुणं शश्वन्मामकं हृदयाम्बुजम् ॥ १ ॥

 पितृपदसरसिजनतिततिविनिहतविश्वाशुभैर्निरोधस्य ॥
 विवृतौ संशयवंशच्छेदः श्रीविठ्ठलैः क्रियते ॥ २ ॥

 :दशमस्कन्धविवरणं चिकीर्षवोऽत्र स्कन्धार्थरूपोऽपि भगवानेवेति ज्ञापनाय तद्रूपं तं नमस्यन्ति-- नमामीति ॥

 निरोधोऽस्याऽनुशयनमात्मनः सह शक्तिभिरिति वाक्यात् तदूपं तं विवृण्वन्तो, यथा नारायणो दास्योपयोगिशय्यादिसर्वार्थ- रूपत्वेन प्रभोः शेषभावं प्राप्तत्वेन तत्त्वेनैव प्रसिद्धे चेदत्मकत्वेन प्रमाणरूपे शेषे लक्ष्म्या सेव्यमानः क्षीराब्धौ शेते, तथा सर्वात्म- भावेन दासत्यं प्राप्तत्वेन शेषरूपेऽस्मद्हृदये पुष्टिरसप्रेप्सुरूपे यो- ऽत्यन्तागाधो लीलाक्षीराब्धिस्तत्र शयानत्वेनान्यत्र गतिरहित यस्तं नमामीत्यर्थः । लक्ष्मीसहस्रैस्तल्लीलाभिश्च सेव्यमानं चतुःषष्टिकला- निधिं तद्रसपोषणेऽतिचतुरम् । अथवा स्वांशकलानिधानत्वेन पूर्णं