पृष्ठम्:श्रीसुबोधिनी.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥


  ‌ ‌
 आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥
 सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥
 चौखम्बा–संस्कृतग्रन्थमाला मञ्जुल दर्शना।।
 रासिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२ ॥ }}

   स्तबकः-- १६२

१ अस्य चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके
सुन्दः सीसकाक्षरैरूत्तमेषु पत्त्रेषु एकस्तबको मुद्रयित्वा प्रकाश्यते।
एकस्मिन् स्तबके एक एव ग्रन्थो मुद्र्यन्ते ।

२ प्राचीना दुर्लभाश्चमुद्रिता मीमांसावेदान्तादिदर्शनव्याकरण धर्म-
शास्रसाहित्यपुराणादिग्रन्था एवाञ सुपरिष्कृत्य मुद्र्ययन्ते ।

३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये
च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति ।

४ भारतवर्षीयैःब्रह्मदेशीयैःसिंहलद्वीपवासिभिश्च एतद्ग्राहकै-
र्देयं वार्षिकमग्रिमं मूल्यम्-मुद्राः ७ आणकाः ८

५ अन्यैर्देयं प्रतिस्तबकम् " " १ " ०

६ प्रापणव्ययः पृथग् नास्ति ।

७ साम्प्रत्ं मुद्र्यमाणा ग्रन्थाः मुद्रितः स्तबका:

(१) संस्काररत्नमाला । गोपीनाथभट्टकृता ( संस्कारः ) २

(२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः ( व्याकरणम् ) १०

(३) श्लोकवार्तिकम् । भट्कुमारिलविरचितम् ॥
पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया ॥ १०
व्याख्यया सहितम् । सम्पूर्णम् । ॥

(४) भाष्योपबृहितं तत्त्वजयम् । विशिष्टाद्वैतदर्शनप्र- }}
करणम् । श्रीमल्लोकाचार्यप्रणीतम् । श्रीनारायण }} (चेदान्त) २
तीर्थ विरचित भाष्टभाषा प्रकाशसहितम् । सं० }}

(५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः ) १
(६) भाट्टचिन्तामणिः । महामहोपाध्याय ।
श्रीगागाभट्ट विराचितः। तर्कपादः }} ( मीमांसा ) २