पृष्ठम्:श्रीसुबोधिनी.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
जन्मप्रकरणम्अध्यायः । १ ।


श्रीशुक उवाच ॥


 सुहृद्वाधान्निववृते कंसस्तद्वाक्यसारवित् ।।
 वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥१५॥


 सुहृद्वधादिति ।। विवेक उत्पन्ने विचारप्रवणं चित्तं जातमतः सुहृदियं भगिनी किमिति हन्तव्यति सुहृद्वधान्निववृते । वसुदेवः प्रतारयतीति तु शङ्का नास्ति । यतस्तद्वाक्यस्य सारं सत्यत्वमयं जानाति । वसुदेवो न कदाचिदप्यनृतवादीति । अत एव भगवदवतारः । निवृत्तो रथं प्रेरयित्वा गृहे नीतावित्यऽध्यवसीयते। अतएव वसुदेवोऽपि तन्मनोगतकालुष्यस्य गतत्वात् प्रीतः सन् प्रशस्य पुनः स्तुत्वा मार्गस्यातीतत्वाद् गृहं प्राविशत् ॥५५॥

 एवमनर्थसमाधानं कथञ्चित् कृतम् । एतद्भगवतैव कृतमिति वक्तुमग्रिमं कार्यं समीचीनमेव जातमित्याह षड्भिः-


 अथ काल उपावृत्ते देवकी सर्वदेवता॥
 पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥५६॥


 अथेति ॥ अथ तदनन्तरमेव शीघ्रमेव काले ऋतुसमये उपावृत्ते जातेऽष्टवर्षमध्ये सर्वानेव पुत्रान् मुषुवे। कन्यायामासक्तिर्जातेति कन्यां च।। अनुवत्सरमिति॥ प्रतिवत्सरमेकैकः पुत्रो जातः, पूर्णगर्भाश्च ते । एवं निरुपद्रवतया प्रसवे हेतुः, सर्वदेवतेति॥ सर्वा देवता रक्षणार्थं यत्र । कन्या नवमी । चकारस्तज्ज्ञापकः। प्रसवे न कोऽपि संवत्सरो व्यवहित इत्युपसर्गः ॥५६॥

 यथैतया पुत्राः प्रसूतास्तथा वसुदेवोऽपि स्वोक्तं कृतवानित्याह-


 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः॥
 अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ॥ ५७॥


 कीर्तिमन्तामिति ॥ ज्येष्ठो हि पुत्रः सर्वेषामदेयः । तत्रा-