पृष्ठम्:श्रीसुबोधिनी.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


बहिः कृत्वा तेषामन्तर्मृत्युं पातितवान् । अशनाया मृत्युरेवेति श्रुतेः । अशनायारूपो मृत्युर्देहेन सहैव जायते । तस्मात् प्रत्यहमनुभूयमानो मृत्युर्नित्य इति । अद्य वा, अब्दशतान्ते वा प्राणिनां मृत्युः सिद्ध एव । वीरेति सम्बोधनम् , एवं कथनेऽपि भयाभावाय । अब्दशतान्ते मृत्युः सर्वधामभिमत इति तदैव वा आकाशवाणी सत्या भविष्यतीति नमारणमुचितमितिभावः।।३८।।

 नच देहत्यागे क्लेशो भविष्यतीति क्लेशनिवृत्त्यर्थमौषधपानवदस्या मारणमुचितमित्याह-


 देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः॥
 देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥


 देह इति ।। देहे पञ्चत्वमापन्ने पञ्चमहाभूतेष्वंशतो लीने सति अयं देहाभिमानी जीवो देहान्तरं नवीनं कल्याणतरं प्राप्य प्राक्तनं मलप्रायं वपुस्त्यजते । ग्रहणे त्यागे वा नास्य प्रयासोऽस्ति । यतः कर्मानुगः । कर्मणैव तथोपस्थाप्यते । नाप्यस्य प्रयत्नापेक्षा । यतोऽवशः ॥ अनुप्राप्येति कालविलम्बो निराकृतः । अतः प्रयासाभावादौषधवदप्यस्या मारणमयुक्तम् ॥३९॥

 किञ्च देहान्तरप्राप्तौ विलम्बो भविष्यतीत्यपि न शङ्कनीयमित्याह -


 ब्रजस्तिष्ठन् पदैकेन यथैवैकेन गच्छति ॥
 यथा तृणजलौकैवं देही कर्मगतिं गतः ॥ ४०॥


 व्रजन्निति ॥ यथा गच्छन् पुरुष एकेन पदा तिष्ठन्नेकेन गच्छति प्रथमतः स्थितिः पश्चाद्गतिस्तथा प्रथमतो देहान्तरग्रहणं पश्चादस्य परित्यागः। गमने देशभेदस्य दुर्ज्ञेयत्वाद् दृष्टान्तान्तरमाह ॥ यथा तृणजलौकेति ॥ तृणान्तरे स्थित्वा पूर्वतृणं त्यजतीति प्रत्यक्षसिद्धम् । यथाऽत्र बुद्धिप्रयत्नौ तथा देहान्तरे कर्म-