पृष्ठम्:श्रीसुबोधिनी.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
जन्मप्रकरणम् । १ । अध्यायः । १ ।



 जधानी ततः साभूत् सर्वयादवभूभुजाम् ।
 मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः॥२८॥


 राजधानीति ॥ ततः प्रभृति यावन्तो राजानः कंसपर्यन्तं स्वबलाज्जाताः । खण्डमण्डलाधिपतयस्तेषां तत्राऽत्यन्तं सुखानुभवाद् मथुरैव राजधानी अभूत् । सर्वे च ते यादवभूभुजश्च ॥ ततः शूरसेनप्रभृति ॥ राजा धीयते प्रीयते यस्यामिति सा राजधानी । निधीयते पट्टाभिषिक्तः क्रियत इति वा ।। अनेन तत्र राज्यलक्ष्म्या नित्यं स्थानमित्युक्तम् । तत्र स्थितानामानन्दे हेतु:- भगवान् यत्र नित्यं संनिहित इति ॥ सर्वतत्त्वेषु यो विष्टः स भूमावपि सङ्गतः । स नित्यं कचिदेवास्ति तत्स्थानं मथुरा स्मृता ॥ तत्र स्थित्वा द्वयं चक्रे सर्वेषां सकलं हितम् ।* सर्वदुःखनिवृत्तिं च तत्र चेद् दुःखसम्भवः ।। प्रतीकाराः सर्व एव मर्यादामार्गसम्भवाः *। व्यर्था जाताः सर्वथेति ज्ञापनार्थं निरूपितम् ॥ श्रीर्ङ्गादिष्वपि नारायणस्य ब्रह्माडविग्रहस्य सान्निद्यम्। देशकालादिमध्यस्थः षडङ्गत्वं य आगतः ॥ सोऽन्यत्र सर्वदेशेषु शालग्रामादिषु स्थितः ॥ २८ ॥

 तस्या अवस्थोत्कर्षमाह-


 तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोऽद्वहः ॥ ।।
 देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९॥

 तस्यामिति ॥ तुशब्दो दुःखपर्यवसानेन भगवतत्कृत- सुखव्यावृत्त्यर्थः । सर्वानंशान् सर्वतो भगवान् स्वाऽवतारार्थ-



 सर्वानित्याद्याचकर्षेत्यन्तम् । पूर्वसानिध्ये सति भक्तदुःखाभावे स्वावतारो न सम्भवतीति तदर्थं तत्सान्निध्यं दूरीकृतवान् । अग्ने व तत्प्रयोजनाभावात् स्वस्मिन्नेव लीनं कृतवानित्यर्थः ।।