पृष्ठम्:श्रीसुबोधिनी.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


शूरसेनात्मकम् । ज्येष्ठस्तु माहिष्मत्यामेव ।। सर्वोत्कर्षे तु यद् दुःखं तद् दुःखं स्वल्पके स्मृतम् * देशतः कालतश्चैवावस्थातच स्वतोऽन्यतः ॥ द्रव्यतो मानतश्चेति सप्तैव सुखदाः स्मृताः | तथाभूताच्छब्दरशात् प्राप्ता दुःखं तदा पतिः । प्रतिक्रियां समारेभे नवभिश्च प्रतिक्रिया ॥ तत्र प्रथमं देशस्योत्कर्ष उच्यते । पूर्वं शूरसेनः शत्रुघ्ननिर्मितायां मथुरायां तत्रत्यमानन्दमनुभूय निवासं कृतवान् । स च यदुपतिः यदूनां प्रभुः । तन्नाम्ना जातानपि शूरसेनान् विसृज्य मथुरामेवावसन उभयान् देशान् बुभुजे । अनेन यदूनां मथुरा स्वदेश इत्युक्तम् ॥ २७ ॥

  कालभेदेनापि सा महती जातेत्याह-




 ननु मातृचरणानां दुःखप्रापणोपायमानं छत्र वाच्यम् । तत्तु विवाहं कृत्वा गृहगमनसमये तथाऽऽकाशवाण्यभूदित्येतावतैव उक्तं भवतीति देशकालावस्थादिभिः सर्वोत्कर्षवर्णनं व्यर्थमित्याशङ्ख्य तत्तात्पर्यमाहुः ॥ सर्वोत्कर्षे वित्यनेन ।। भगवदाविर्भावस्थानमिति ॥ यथा वसुदेवजन्मसमय आनकदुन्दुभयो नेदुरिति सर्वत उत्कर्षों लोके ज्ञातस्तथा स्त्रिया भर्तृगृह एव पुत्रजन्म भवति । तत्र विवाहो निमित्तमिति तं कृत्वा तद्गृहगमनसमये मातुः सर्वोत्कर्षे भगवता सम्पादिते सति यत् दुःखमुपस्थितं तत् स्वल्पके निमित्ते शीघ्रमनायासेन भगवता निरसितुं योग्ये सति भवतीति भगवन्मार्गे शास्त्रे निरूपितमित्यत्रापि न काचिञ्चिन्तति ज्ञापनाय तद्वर्णनमित्यर्थः ॥ सुष्टु अल्पकमतिसूक्ष्म दुर्ज्ञेयमिति यावत् । तादृशे निमित्ते सतीत्यर्थः। भक्तदुःखं विना भगवदाविर्भावो न भवतीति तदर्थं तत्कथनमित्यपि तात्पर्यं ज्ञेयम् ॥ देशतः कालत इत्यादि ॥ सप्तैव सुखदा इत्युक्त एकस्य द्वयोर्वापि सुखदत्वं सम्भवतीति नायं नियम इत्याशङ्क्या निमित्तानां तावद्रूपत्वात्तथेति बोधयितुं तान्येवोक्तानि, देशत इत्यादिना ॥ अथवा, सार्वविभक्तिकस्तसिलिति केचिदिति वाक्यादत्र प्रथमातस्तसिलिति ज्ञेयम्॥