पृष्ठम्:श्रीसुबोधिनी.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
जन्मप्रकरणम्अध्यायः


श्रीशुक उवाच ।।



 इत्यादिश्याऽमरगणान् प्रजापतिपतिर्विभुः ॥
 आश्वास्य च महीं गीर्भिःस्वधाम परमं ययौ ॥२६॥


 इत्यादिश्यति ॥ अनेकविधा देवाः। ते च स्वस्वमुख्याज्ञाकारिणः । अत एव सर्वानेव गणपतीनाज्ञापितवानित्याह ।। अमरगणानिति ॥ तर्हि ब्रह्मणः कथं नावतार इत्याशङ्क्याह । प्रजापतिपतिरिति ॥ प्रजापतीनां स नियन्ता । अन्यथा सृष्टिर्न स्यादित्यर्थः । ननु साक्षाद्भगवता नोक्तमिति देवा न करिष्यन्तीत्याशङ्क्याह ॥ विभुरिति ॥ ब्रह्मा स्वत एव समर्थो देवानाज्ञापयितुम् । अनैनैव वृत्तान्तेन भूमिः कृतार्था जाता । तथापि गीर्भिरपि महीमाश्वास्य स्वधाम सत्यलोकाख्यं ययौ । गीर्भिरिति भूमेः प्रशंसावाक्यानि बहून्युक्तानीति ज्ञायते । भूमौ भगवदागमनं पूर्वं न सम्भावितमधुना जातमिति तद्भाग्याभिनन्दनं युक्तमिति ।। २६॥

 एवं भूमेः सान्त्वनमुत्का देवक्याः सान्त्वनं वक्तुं तस्याः प्रथमं दुःखप्रापणोपायमाह-


 शूरसेनो यदुपतिर्मथुरामावसन पुरीम् ॥
 माथुरान् शूरसेनाँश्च विषयान् बुभुजे पुरा ॥२७॥


 शूरसेन इति दशभिः ।। सहस्रार्जुनस्य पुत्राणां मध्ये ये पञ्चोर्वरितास्तेपां द्वितीयः शूरसेनः। यादवानां राज्यं ययातिना निवारितम् । ततः पुष्ट्यैव राज्यम् । यो महान् भगवदंशो भवति स राजेति ।। तत्र सहस्रार्जुनो भगवदंशः पुष्ट्या राजा बभूव । स जीवन्नेव शूरसेनाय मण्डलद्वयं दत्तवान् मथुरा