पृष्ठम्:श्रीसुबोधिनी.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२'
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


भविष्यतीति तन्त्रोक्तम् । भगवानपि कियत्कालं स्थास्यतीत्याशङ्कायामाह । उर्व्या भरं स्वकालशक्त्या यावत् क्षपयँश्चरेदिति ॥ तदपि कियत्कालमित्याशङ्कायामाह ॥ ईश्वरेश्वर इति ॥ ईश्वर एव स्वच्छन्दचारी । तेषां सर्वेषां कालादीनामपि य ईश्वरः । स कथं नियन्तुं ज्ञातुं वा शक्यते । एतावत्कालं स्थास्यतीति । अनेनैव नियतभोगयुक्तानां देवानामकरणशङ्काऽपि व्यावर्त्तिता । दैत्या अस्मान् मारयिष्यन्तीति न शङ्कनीयम् । यतः स्वकालशक्त्यैव भारं दूरीकरिष्यति ॥ चरेदिति ॥ भारभूता दैत्या नैकत्र तिष्ठन्तीति, तदर्थं चरणम् । कालनियमस्य चाज्ञानम् । अज्ञातस्तु न भविष्यतीत्याह । भुवीति ।। न हि भूमौ जातोऽलौकिकं करोति ॥ २२॥

 तथापि क्वावतरिष्यतीत्याकाङ्क्षायामाह--


 वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः ॥
 जनिष्यते तत्प्रियार्थ संभवन्तु सुरस्त्रियः ॥२३॥


 वसुदेवगृह इति। तस्याप्यंशावतरणव्युदासायाह ॥ साक्षाद्भगवानिति ॥ न तु चक्रादिरूपेण, सत्त्वव्यवधानेन वावतारः । भगवच्छब्दो गौणेष्वपि वर्त्तत इति । तद्व्युदासार्थं, पुरुषः पर इति । पुरुषोत्तम इत्यर्थः । ब्रह्माण्डात् परस्य कथनादर्थादेव प्रकृतिप्रवर्चकः समागतः । ततः परस्तु पुरुषोत्तम एव । स च जनिष्यते । अतस्तत्प्रियाथं तत्सेवार्थं सुरस्त्रियः सम्यक् सर्वसौन्दर्यपुरःसरं तस्य योग्यस्थानेषु सम्भवन्तु । सुरस्त्रियोऽप्सरसो लक्ष्म्या सहिताः समुद्रादुत्पन्नाः। तासां भोगो भगवता न कृत इति स्वजन्मसाफल्यार्थमेव तासामवतरणम् । तत्प्रियामिति बचनाद्देवानां स्त्रीत्वेनावतरणं निवारितम् ॥ २३ ॥