पृष्ठम्:श्रीसुबोधिनी.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 ननु पुरुष एव तथा सत्यऽवतरिष्यतीत्याशङ्क्य तन्निराकरणपूर्वकं भगवत उत्तरं जातं स्वान्तःकरणे उपलभ्य अतिमूक्ष्मस्वाद्देवानामगम्यं तान् ज्ञापितवानित्याह-


 गिरं समाधौ गगने समीरितां
 निशम्य वेधास्त्रिदशानुवाच ह ॥
 गां पौरुषीं मे शृणुताऽमराः
 पुनर्विधीयतामाशु तथैव मा चिरम् ॥ २१ ॥


 गिरमिति ॥ समाधौ यो भावितो भगवान् सलोकः । तत्राकाशे भगवद्वाक्यं भगवतोक्तं श्रुतवान् । तत्र प्रमाणमाह ।। वेधा इति । अन्यथा कथं विदधाति भगवदाज्ञाव्यतिरेकेण । ननु देवा अपि ब्रह्मतुल्याः कथं न श्रुतवन्तस्तत्राह ॥ त्रिदशानिति ॥ तिस्रो दशा येषां, बाल्यं कौमारं यौवनमिति । अनेन तेषामुत्पत्त्याज्ञापि युक्ता भवतीति ज्ञापितम् । अकस्मात् क्षणं स्थित्वा किश्चिद् विचार्य उक्तवानिति सर्वेषामाश्चर्यं हेत्याह । स्वतः कथनं वारयति ॥ पौरुषीमिति ॥ गामित्यखण्डनाय । तस्या वाचो दोग्धृत्वाय च । म इति प्रमाणार्थम् । न हि ब्रह्मवाक्यमन्यथा भवति । पुरुषसम्बन्धिन्येव मत्तो वा श्रोतव्येति । आदौ भगवत आज्ञापनमाह ॥ अमरा इति ॥ प्रथमतः श्रुत्वा पुनः पश्चाद्विधीयताम् ॥ चिरं मा विलम्बो न कर्त्तव्यः। सामग्रीमेव संम्पादयितुमादौ बोधयति, पश्चाद्वक्ष्यत्याज्ञाम्। अग्रे च वक्तव्यमंशावतरणम् । तद्देवानां मरणानन्तरं भवतीति शङ्काव्युदासाय--- अमरा इति सम्बोधयति ॥ शृणुतेति ।। सावधानार्थं वचनम् । पुनःपदं च पूर्व रामावतारे रावणभीतेन ब्रह्मणा पूर्वमपि देवा आज्ञप्ता अंशावतारणार्थमिदानीमपि तथैवाज्ञेति ज्ञापनाऽर्थम् । पूर्व विलम्बेन कृतम् । तद्व्युदासाऽऽश्विति ॥ पुन-