पृष्ठम्:श्रीसुबोधिनी.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


प्रादुर्भावाय वै हरेः । आकाशवाणीवाग्देवः सर्वमुक्त्यर्थमुद्गतः ॥ अशक्तः सँस्तथा चक्रे तथा नारद एव हि । दशभिः सान्त्वनं भूमेः पञ्चत्रिंशत्तमैस्तथा । अष्टभिनारदोत्त्यैव सर्वेषां दुःखमञ्ज- सा ॥ तत्र दशभिर्भूमिसान्त्वनं वाचा उपायेन देवक्याः पञ्च- त्रिंशद्भिस्ततोऽष्टभिः सर्वेषां दुःखं भगवदवतारार्थं हेतुभूतमुच्यते । उद्यमः स्वदुःखनिवेदनेन, दैन्यम् । ततो भक्तानां भगवत्समीप- गमनम् । निवेदनार्थं स्तोत्रम् । ततो भगवद्वाक्यनिवेदनम् । शब्दतस्तदर्थश्चतुर्भिर्विवृतः । क्रियाजन्मसङ्कर्षणमायाभिस्तत उपसंहार इति । तत्र प्रथमं भूमेरुद्योग उच्यते । व्यापिवैकुण्ठ एव हरिः प्रकटः । अन्यत्र सर्वत्र गुप्त इति । भगवत्स्थाने न गता भूः । ब्रह्मणा च जनिता । अत उपायकरणार्थमेव भूम्युद्धरण-



चाऽनाविर्भावे निरोधपदार्थ एव न स्यादिति भावः । यद्वा, यतः संसारभवदुःखव्यावृत्तिरेव निरोधप्रयोजनमतो निरन्तरं भगवत्स्मरणात्मको निरोधो दैवासुरसाधारणो निरूप्यत इत्याहुः॥ संसारेति ॥ स्मृतिश्च क्वचित् स्नेहात् कचिद् द्वेषादिनेति परं विशेषः। एकं पूर्वोक्तमित्यर्थः । अथवा यतो लीलानुपयोगिसंसारवतां संसृतिरपि दुःखरूपाऽतोऽधिकारिभेदेन विरोधाभावाद् दुःखनिवृत्तिः संसार- निवृत्तिश्चेति द्वयमपि फलमित्युक्तमित्याहुः ॥ दुःखरूपा च संसृतिः, द्वयं वा न विरुद्ध्यत इति ॥ एवमनुक्तौ दुःखरूपेत्याद्यनर्थकं स्यात् केषाश्चिद्भक्तानां दुःखमेव निवारितम् । अहम्ममात्मकः संसारस्तु लीलोपयोगित्वेन स्थापित एव । केषाञ्चिद्भक्तानामन्येषां च संसारो- ऽपि नाशितः । तेन द्वयमपि फलमित्यर्थः । नन्वाधिदैविकप्रवर्तनं विना वाण्युद्गमासम्भवे भक्त दुःखहेतुवाणी स कथं प्रवर्तितवा- नित्याशय तत्तात्पर्यमाहुः ॥ सर्वमुक्त्यर्थमिति ॥ हर्याविर्भाव विना सा न भवतीति स्वयं तं कर्तुमशक्तस्तद्धेतुहेतुं चक्र इत्यर्थः ॥ तदनुगुणदेवतायास्तदुत्कर्षमसहमानाया इतिरूपेऽग्रिमग्रन्थे तत्पदाभ्यां कंस एवोक्त इति ज्ञेयम् । मुक्तिहेतुत्वेन तदनुगुणत्वम् । भगव-