पृष्ठम्:श्रीसुबोधिनी.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
जन्मप्रकरणम्अध्यायः


श्वर्यप्रतिपक्षत्वं व्युत्पादयन्ति। सहीत्यादि तथाच स हि ज्ञात्वैव करोतीति तदशानादेव शोकः भगवद्विचारात्प्रकारान्तरेण यदपेक्षितं स्वांशांनां जीवानां तदन्योऽन्यं नाशयेत् । सामर्थ्याभावात् दण्डप्रातेश्च किन्तु भगवानेव नाशयतीति ज्ञानाजननादैश्वर्यविरुद्धः शोकइत्यर्थः। हर्षभययोवीर्यप्रतिपक्षत्वं व्युत्पादयन्ति । हर्षश्वेत्यादि तथाच हर्षभये वीर्यविरुद्ध । द्वेषस्य यशो विरुद्धत्वं व्युत्पादयन्ति । यदीत्यादि । यशसः ज्ञाने लोभस्य श्रियः प्रतिपक्षत्वमाहुः लोभश्चेत्यादि । न भवेदितिशेषः । तत्र हेतुमाहुः । द्वेषश्चेत्यादि तथेति लोभद्वेषादिकं मोहस्य ज्ञानप्रतिपक्षत्वमाहुः । शाने इत्यादि । तथाच वध्यश्लोकेत्वात्प्रतिपक्ष इत्यर्थः । श्रुत इति । शोकाद्युत्पत्तिसद्भावात् । अन्यथेति । यदि पश्येयुः। एवञ्च नोपलभ्यते अतो जना न पश्यन्तीत्यर्थः। अग्निमनिरूपिताविति प्रसन्नाविति शेषः ॥२७॥२८॥

 तस्यामित्यत्र तस्याः स्वतन्त्रतया कार्यकरणस्य किं प्रयोजनमित्याकाङ्क्षायामाहुः यदीत्यादिज्ञानस्येति । स्वशत्रूत्पत्तिज्ञानस्य॥ २९ ॥ ३०॥

 एवं चेदित्यत्र अन्यैरपीति । त्वदीयैरिति शेषः । अन्यथेत्यादिभगिन्यत्रमारणाभावे प्रभूराजा न वदेदाज्ञामिति शेषः अयमर्थः स्वयं चेद्भगिनीपुत्रमारणेन कृतं स्यात्तदा स्वकीया अशेषं मदुक्तिं न मंस्यत इति प्रभुरपि न वदेत् । अधर्मरूपत्वादेव मायायाः स्वयं तथाकरणे तु यथा राजा तथा प्रजेतिन्यायादाज्ञादाने निःशङ्कतास्यादिति तथा ॥ ॥ ३१ ॥ ३२॥ ३३॥ ३४॥३५॥ ३६॥ ३७॥३८॥३९॥

 तस्य चेत्यत्र अनेनेति दक्षिणायाः भार्यात्वनिरूपणेन तस्यति । यज्ञस्य तथा च विष्णुदेवयो मूलं द्विविधेर्य इति भावः पक्षान्तरमाहुः । पञ्चात्मकोवेति वेदात्मको यज्ञात्मको गवात्मको विप्रात्मक स्तपात्मको विष्णुरेव वा देवानां मूलमित्यर्थः । प्रकारान्तरेण द्वयमेवमूलमित्याहुः अनेनेति मूलानिरूपवाक्येनेत्यर्थः तत्किमत्राहुः । ब्राह्मणाश्चेति इयं व्याख्या आग्रिमश्लोकस्वरससिद्धति बोध्यम् । तस्मात्सर्वात्मनेत्यत्र उभयविधमिति कर्मज्ञानात्मकं वेदार्थं हनधातोरित्यादि तथाच वर्तमानसामीप्ये वर्तमानवद्धेत्यनुशासनान्मन्त्रकरणसमय एव तत्करणज्ञापनार्थो हन्म इतिप्रयोग इत्यर्थः ॥४१॥

 विप्रा इत्यत्र अन्यान्यप्यन्नानीति हविः साधनानि व्रीहि यवा-