पृष्ठम्:श्रीसुबोधिनी.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


शब्दसारूप्यमङ्गीकृत्य कथं चिदेकशेषः समर्थ्यत इति वाच्यं वाचकलक्षकयोरेकशेषस्य क्वाप्यदर्शनात् । नच प्राणभृत उपधातीत्यत्र दृश्यतेति वाच्यं तत्र लैङ्गिकसादृश्यस्य सूत्रकाराभिमतत्वात् । अन्यथा तद्वानासामुपधानो मन्त्र इति सूत्रे आसामिति पदं न वदेत् । नचायं न्यायोऽत्र वक्तुं शक्यः । तादृशस्याप्रमाणभावनाङ्गीकत्तुमशक्यत्वात् । तदेतत्सर्वमभिसन्धाय स्वसृशब्देनैवाभिधीयतेत्याचार्यैरुक्तम् ननु भामस्वस्रोरित्येवमुक्तेऽषि भामशब्दमहिम्नैवार्थात्कंसस्य श्यालकत्वप्राप्तावपि यत्स्वस्रोरिति प्रययुक्तं तेन पूर्वोक्तं एव व्यासाशय इत्याशङ्कायामाहुः। तत्सम्बन्धादित्यादि । तथाचैतत्ज्ञापयितुमेवं प्रयोग इत्यर्थः । ननु भवत्येवं तथापि सरूपैकशेषस्य वक्तुमशक्यत्वात्स्वसृतत्पत्योर्विरूपैकशेषस्य च पाणिनीयानामननुशिष्टत्वात्कथं प्रयोगासिद्धिरित्यत आहुः । एकशेषेत्यादि। तथा सति स्वसाच तत्पतिश्च स्वसारो तत्र यद्यपि साक्षात्पाणिनीयमेकशेषानुशासनं नास्ति तथापि सूत्रचतुष्टयोक्तया तृतीयया अप्रधानं न शिष्यत । इत्येवं झाप्यत इति झापकसिद्धोऽत्र विरूपैकशेष इति सुखेन प्रयोगसिद्धिरित्यर्थः । ननु तृतीयया इदमेव ज्ञाप्यत इत्यत्र किम्मानमत आहुः। अन्यथेत्यादि । यदि हि स्त्रिया सहोक्तौ पुमानेवावशिष्यत इतिविरूपैकशेष नियमः स्यात् तदा द्वन्द्वघटिते स्त्रीपुरुषशब्देऽपि द्वित्वविवक्षायामकशेषे प्राप्ते तत्र सरूपस्य स्त्रीपुरुषशब्दान्तरस्याविवक्षिततत्वात्स्वरूपसूत्राप्राप्तौ पुमान् स्त्रियेति सूत्रेण विरूपैकशेषे पुरुषयोः पुमांसावित्येवं प्रयोगः स्यात् स तु न दृश्यते अतस्तत्र तृतीया अप्रधानं न विष्यत इत्येवं ज्ञापयतीति मन्तव्यम् । एवं स्त्रीपुंसौ मातापितरावित्यादिप्रयोगान्यथानुपपतिबलाद्यत्रोभयप्रधान्यं विवक्षितं तत्र न विरुपैकशेषः यत्रत्वप्रधान्यं विवक्षितं तत्रैव स इति प्राप्त्या प्रकृते भरर्त्तुरप्राधान्यस्य विवक्षितत्वादत्रापि तद्भर्त्रा सहिता स्वसैवावशिष्यत इति न पाणिनीयविरोधः लक्ष्यैकचक्षुष्कतापक्षस्यैव महाभाष्यकृताङ्गीकारेण वैयाकरणानां प्रयोगशरणत्वात् इति दिक ॥२३॥ २४ ॥ २५॥

 एवमेतदित्यत्र अन्यथेति एतस्यैव व्याख्यानं स्वरूप इत्यादि ।।२६॥
 शोकषैत्यत्र तस्य ज्ञान इति सिद्धान्तशास्त्रस्य शाने शोकस्यै-


१०