पृष्ठम्:श्रीसुबोधिनी.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


यानि अन्नपदमुपलक्षक तथाच यावन्ति हविः साधनानि तावन्ति ज्ञातव्यानि ॥४२॥

 सहीत्यत्र गुहापदार्थमाहुः गुप्त इत्यादि । गुप्ते रक्षिते अलक्ष्ये वा स्थाने गुहां प्रविष्टा इतिश्रुत्वा अन्तःकरणे वा । तथाचान्तःकरणपक्षे यद्यपि समीपे वर्त्तते तथाप्यन्तकरणस्याणुत्वेन नित्यत्वात्तन्प्रध्यवर्तीपरमसूक्ष्मोऽदृश्यतरोनित्यतरश्च कथं प्रतीकार्यः यद्वाकारणार्थं विचारे क्रियमाणेऽन्तःकरणवर्त्ति त्वाद्विचारशस्तिरोहि- तः स्यात् यद्वा स्वदेहमारणं विना स्वान्तःकरणवर्ति मारणं न भवतीति यदा तं तथाकर्तुमुद्यत स्यात् तदा पूर्वं स्वयं मृतः पश्चात्कं मारयोदिति सोऽप्रतीकार्य इत्यर्थः प्रतीकार इति इतोऽन्यः प्रतीकारः ॥४३॥ ४४ ॥

 पवमित्यत्र मन्त्रित्वेन गृहीत इति दुष्टो यदि दुष्टत्वेन गृहीतस्तदातत्सङ्गस्तथा न बाधकः मन्त्रित्वेन गृहीतस्य तु सर्वथाबाधक इत्यर्थः । तित्रत्वेनेति पाठेऽपि तथैवार्थः एकस्येवं व्यवस्था बहूनां तथात्वे तु किं वक्तव्यामितिभावः ॥ ४५ ॥

 सन्दिश्येत्यत्र । स्वविषय इति विधयेदेशेतेवैरज इत्यत्र अनेनेत्यादि । अनेन लोकेन तेषां दुर्मन्त्रिणां स्वरूपतोऽन्तःकरणनाशात् । अन्तःकरण हि वैकारिककार्यत्वाज्ञानजनकत्वाच्च स्वरूपः सात्विकं तत्स्वरूपनाशश्च रजोरूपत्वे सत्वरूपस्य तस्य धर्मोज्ञानं तमसा ज्ञानमात्रनाशाद्धर्मतश्च नाश इति तथेतिभावः ॥ ४७ ॥

 आयुश्रियमित्यस्याभासे । सर्वनाशार्थमिति । सर्वदैत्यनाशार्थं समाप्त एवमित्यादि एवं प्रकारेण यन्मायाकार्यं सर्वदुःखात्मकं निरूपितं तद्भगवतोऽनिरुद्धस्य यश्चरित्रं सर्वधर्मरक्षारूपं तत्सिध्यर्थं हेतुत्वेन निरूपितमित्यर्थः ॥४८॥


इति श्रीमदल्लभनन्दनचरणैकतानश्रीयदुपतितनुजपी-

ताम्बरविरचिते दशमस्कन्धसुबोधिनीटिप्पण्योः

प्रकाशे चतुर्थाध्यायविवरणम् ।