पृष्ठम्:श्रीसुबोधिनी.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
जन्मप्रकरणम्अध्यायः


ग्रिमग्रन्थसम्मतिमाहुः । अत एवेत्यादि । अत एवेति । गोपिकादिस्नेहस्य भक्तित्वादेव । अन्यत्र माहात्म्यज्ञानस्य स्नेहाङ्गत्वेन प्रतिपादने वा आवश्यकतेत्याकाक्षायां तदावश्यकत्वे युक्तिं वदन्तीत्याशयेन टिप्पण्यामाहुः । यदीत्यादि । कथमधिकः स्यादित्याकाङ्क्षायां सुबोधिभ्यामाहुः । भक्तानामित्यादि । व्यापाररूपस्य निरोधस्य प्रपश्च विस्मृतिपूर्वकभगवादासक्तिरूपत्वात्करणरूपया लीलया तावन्मात्रसिद्धावपि भक्तानां प्रपञ्चाभावरूपस्य विरोधस्य तावतैव सिद्धे बोधांशप्रयोजनाभावेन सोऽशोवाक्यभेदमापादयन्नधिकं स्यादित्यर्थः । अत्रैव युक्त्यन्तरमाहुः । अत एवेत्यादि । यस्माद्भक्तौ बोधांशस्यावश्यकता अतएव हेतोः पूर्वस्कन्धे उत्पत्तीत्यादिप्रकारेण स्वरूपतो भक्ता भाववन्तो निरूपिताः प्रेमाद्युत्पत्तिप्रकारस्त्वत्रैव वक्ष्यते अन्यथा पूर्वस्कन्धस्यास्यचैकवाक्यता न स्यादतोऽपि सोऽशोनाधिकइत्यर्थः । ननु मातृप्रार्थनयाऽन्यत्र गमनस्यावश्यकत्वेऽपितत्स्थलादिकमनुक्ता कथमत्र वाक्यं समापितमित्यकाङ्क्षायां समापनतात्पर्यमाहुः । आर्थिकमित्यादि यदर्थाछिद्रतरत्वापि वत् सिध्यति तदत्र कण्ठतो नोच्यत इतिहेतो वाक्यपरिसमाप्तिरित्यर्थः ॥ ४५ ॥

 इत्युक्त्वासीदित्यत्र रूपज्ञानेत्यादि । भगवत्वेन तिरोधापिते प्राकृतरूपज्ञानयोर्ये अविहितभक्तिरसानुभवादिरसुरव्यामोहादिश्च तयोरपि प्राकट्यं न स्यात्तद्वाधकस्य भगवत्वस्योद्भूतत्वादित्याशङ्क्य तत्रं समाधिमाहेत्यर्थः । तथाकृतवानिति । एतट्टिप्पण्यां बहुधा स्फुटिष्यति । तत्कार्यमिति । स्वरूपकार्यम् । ज्ञानप्राकट्येप्येवमेव ज्ञेयम् । आत्ममायापदे स्वस्य सर्वभवनसामर्थ्य यदाचार्यैव्याख्यातं तत्तात्पर्य टिप्पण्यां व्युत्पादयन्ति । अत्रात्मपदेनेत्यादि । यद्यात्मतुल्यातदास्थान् मायात्वं कुत उक्तमित्यत आहुः । संसारेत्यादि । तथा चैतत्कायें किञ्चित्तद्धर्मसाम्येन तथोक्तम् । कौडपायिनामयनेग्निहोत्रशष्टवदित्यर्थः। तर्ह्यात्मपदस्य किम्प्रयोजनमित्यतस्तदाहुः । वस्तुत इत्यादि । एतमर्थ न्यायेनोपाद्वलयन्ति । सतीत्यादि । एवं सतीत्यादि । एवं तस्यां भगवत्तादात्म्यसाधनस्य प्रयोजनमाहुः तथाचेत्यादि । अनुषज्यत इति । संयोगपृथक्तेनानुषज्यते । तद्व्युत्पादयन्ति । नन्वेतदित्यादि । सूचितमिति । रूपान्तरस्य सूचितम् । दर्शनेऽन्यग्रकारतः सम्यक्तव्युत्पादयन्नव समर्थयन्ति । अतिशयेनेत्यादि । एते-