पृष्ठम्:श्रीसुबोधिनी.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
जन्मप्रकरणम्अध्यायः ।


निश्चयम् । अनपेक्षितानां निस्तात्पर्यकत्वं चेति दिक् । सुबोधिन्यां पूर्वस्थितिरित्यादिकारिकाभिः भगवद्वाक्यार्थ उच्यते । तत्र जन्मत्रितय इत्यारभ्य श्लोकत्रयस्य तात्पर्यम् तत्रत्रिगुणमित्यादिकथनस्य किम्प्रयोजनमित्याकाङ्क्षायां तदाहुः । नन्वित्यादितेष्ठित्यन्तम् । सुबोधिन्याम् ।। ३२॥ ३३ ॥ ३४ ॥ ३५॥

 एवं वा मित्यत्र अहमेवात्मनिययोरिति । अत्र सन्नमीविशेषणे बहुव्रीहाविति ज्ञापकाद्व्यधिकरणपदे बहुव्रीहौ गद्ध दोः परासमातीप्ति परनियातः पद्मनाभ इतिवत् ॥ ३६॥

 तदावामित्यत्र । स्थापयेतीति । वंसुखं पुष्णातीति व्युत्पत्यस्थापयेति । तदपि च बालरूपमिति । अमुनेत्यस्य पदस्य ताप्तयमिदं ईक्षणस्थले वालकमिति विशेषतया पूर्वमुक्तत्वात् ॥३७॥३८॥

 अजुष्टेत्यत्र टिपण्यां गुषधात्वर्थे किञ्चिदाशङ्क्य परिहरन्ति त्याशयेनाहुः । ननु प्रीतित्यादि । पुनः किञ्चिदाशङ्क्य परिहरन्ति । नन्वजुष्टत्यादि । पुनः किञ्चिदुद्ग्रन्थमाशक्यं परिहरन्ति । ननु मोक्षेत्यादि। सर्वा इति । शक्तयः अत एवेति । लीलार्थं मोहस्यावश्यकत्वादेव । अत एव भगवान् मायावाचकपदयोरिति । उक्तमोहादस्य मोहस्य न्यूनत्वादेव ममायेति पदयोः । अत्र प्रासानिकानुप्रासनिककथनं न प्रकृतोपयोगीत्यरुच्या पक्षान्तरमादु। । वस्तुत इत्यादि। पुनः किञ्चिदाशङ्क्य परिहरन्ति । ननु तदित्यादितिष्टेदेवेत्यन्तम् । तथाचाप्रतिहते छत्वात्सत्यसंकल्पत्वाख तथेति न कोपि शकालेशः ॥ ३९ ॥४०॥

 अदृष्ट्वेत्यत्र भ्रमादिति । भगवतोपि कश्चिदस्तीति सम्भावनरूपादज्ञानात् । मर्यादाभङ्गः । तथेति । मां प्रपन्नो जनः कश्चिन्नभूयोनाहति शोचितुमित्युक्तमर्यादाभङ्गः। ननु स्वसदृशयाश्चायां स्वदानेऽपि मर्यादाया भङ्गः स्यादेवेत्यत आहुः । साश्येत्यादिवचनं वाधित्वेति । अनेनाजुष्टेत्येतट्टिप्पणीस्थमत्रायम्भाव इत्यादिनोक्तं दृढीकृतं ज्ञेयम् । अन्यथा यथा श्रुतावाधेनापि तदाकारकदाने वरसिद्धेवाधनं वृथा स्यादिति । नोत्यादनीया इति । कृत्रिमस्यासत्वात्तत्र ते उत्पादयितुं न शक्या इत्यर्थः । क्रमेणेति । आविवेशेत्यत्रोक्तप्रकारककर्मणेत्यर्थः । ननु तथापि जन्मतादृशस्य न सङ्गछते एवेत्याशङ्कायां अभवमिति पदतात्पर्यमाहुः । स एकधेत्यादितथा तस्य