पृष्ठम्:श्रीसुबोधिनी.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
जन्मप्रकरणम्अध्यायः ३


दासाय जायमानेऽजनइत्युक्तम् । प्रादुर्भावस्य निमितत्वाय च जायमाने जनार्द्दन इत्युक्तमिति भावः । ननु नेदं युक्तम् । देवक्यामिति पद्येनैव चारितार्थ्यादित्याशङ्कायामस्याप्याशय सूक्ष्मेक्षिकया आह्वः । एवं संदर्भे इत्यादि । त्रयमपीत्यपि शब्दः प्रासङ्गिकत्वं सूचयति । पुरुषोत्तमस्यैव प्रकरणित्वात् । तत्स्पष्टी कुर्वन्ति । सर्वेत्यादि । तत्र जायमानेऽजनइत्यस्य गुणाविर्भावोक्तिमध्ये निरूपणाद्धर्मरक्षकता स्पष्टेति तेनानिरुद्धावतारो जायमाने जनार्द्दन इत्यविद्यारूपा ज्ञाननिवर्तकत्वेन सङ्कर्षणावतारो देवक्यामित्यनेन च प्रद्युम्नः पित्रोः सुखदानात् । विष्णुरूपिण्यामिति वक्ष्यमाणाञ्च । यः पुनर्वभूव प्राकृतः शिशुरित्यनेन उक्तः स तु वासुदेव नन्दगृहे प्रादुर्भावात् पूर्वमत्र जात इति प्रागयं वसुदेवस्य कचिजातस्तवात्मज इति गर्गवाक्यादवसीयते । अतो हेतोः सर्वरूपेणाप्याविर्भूतो भगवानिति एतत् तृतीया-ध्यायरूपे संदर्भउक्तमित्यर्थः । ननु तादृशगुणाधारादौ कालस्य निमित्तत्वाङ्गीकृते को वा दोष इत्यपेक्षायामाहुः निमित्तत्वमित्यादि । एकमिति । कालात्मकं निरूपितमिति । वारद्वयं जायमानेत्यादिकथनेन निरूपितमित्यर्थः । नचास्त्वेवं तथापि सकृदुच्चारोतैरजनादिपदैः कथमर्थद्वयबोध इति शङ्क्यम् । सकृदुच्चारितादप्यजनादिशब्दादर्थमर्यादया छिद्रेतरत्ववदवतारत्रयबोधस्यापि सुखेन सम्भवात् । ननु पूर्वाध्याये पुरुषोत्तमप्रादुर्भावस्य नन्दगृहे समार्थितत्वादत्र नन्दगृहे वासुदेवपदस्य व्यूहसाधारणस्य कथने किम्प्रयोजनमिति चेत् उच्यते वासुदेवस्य व्यूहस्य नान्तरीयकत्वज्ञापनायेति जानीहि । वक्ष्यन्ति च पञ्चमाध्याये । वासुदेवोत्रैवाविर्भूत इति । सिद्धान्ते इति । द्वितीयस्कन्धविमर्शाध्याये भूमेः सुरेतरेत्यस्य व्याख्याने चोक्तम् । एकमेव चरित्रं मोक्षभक्तीनिरूपयतीति । तेन पुरुषोत्तमवासुदेवयोराधिदैविकाध्यात्मिकवत्तत्तत्कार्यकरणादेव व्यपदेशभेद इत्यभिप्रेत्यैव शुद्धसत्वे आविर्भूतः पुरुषोत्तम एव वासुदेव इति । वसति जगदस्मिन्निति वासुदेवः क्रीडावान सचासौ देवश्च । सर्वतः पाणिपादान्तमिति वाक्योक्तधर्मवानिति च द्वेधापि साम्प्रदायिकानां व्याख्यानं सङ्गच्छते । देवक्यामित्यत्र ननु नन्दगृहे वासुदेवश्चेतह्यत्र नेति वक्तव्यं तथा सति कथं सर्वांशेन प्रादुर्भाव त्याकाङ्क्षायामाहुः । सम्पूर्ण इत्यादि । तथाच निबन्धे प्रथमे वासुदेवोऽभूदितिक-