पृष्ठम्:श्रीसुबोधिनी.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


आकस्मिक इति । अहेतुजन्यः । तथाच यदृच्छापक्षापत्या श्रुतिविरोधः । अत इति । उक्तदूषणनिरासार्थत्वात् । जीवतदुत्पत्यादिः। मूलकारणाधारा साधिष्टाना स्वरूपवती उत्पत्यादिहेतुत्वात् । स्वस्वमतप्रतिपन्नप्रथमकार्यवदित्यनुज्ञानेन सिद्धे सत्ये तादृशे कारणे जीवाद्युत्पत्तिर्भवेत् । एवं युक्त्या भगवत अभवत्वं व्युत्पाद्य पद्ये फलितमाहुः। एवमित्यादि । पूर्वोक्तरीत्या भगवत्सत्तायाः साधनेन स वै नैव रेम इति श्रुत्यनुस्मृतो लीलया प्रादुर्भावः समर्थितः । पूर्वाद्धोक्तरीत्या प्रादुर्भावप्रयोजकाज्ञानं वा समर्थितम् । तत्र युक्तिमाहुः । अन्यथेत्यादि । भगवत अनादित्वेऽनाश्रयत्वेनात्मरूपत्वे च सर्वमेव जगन्न स्यात् । नित्यस्य कारणस्य वक्तुमशक्यत्वादित्यर्थः॥३८॥

 मत्स्याश्वेत्यत्र ॥ अश्वोपि जलज इति । अप्सु योनिर्वा अश्व इति श्रुतेः हयग्रीवोपि जलज इति । इदं कल्पान्तराभिप्रायम् । द्वितीयस्कन्धे ब्रह्मसूत्रे, हयग्रीवप्रादुर्भावेऽस्योक्तत्वात् । अथवा पञ्चमस्कन्धे वेदानि युगान्ते तपसा तिरस्कृतान् रसातलायो नृतुरङ्गविग्रहः । प्रेत्याददे वै कवयेऽभियाचत इत्यत्र युगान्तरे रसातलाद्वेदानयने जलएवाविर्भूय स्थिते तथेत्यर्थः । अक्षजोपीत्यादि । अक्षं मनोरूपमिन्द्रियं तस्मात्प्रकटः हंसः । स ब्रह्मणा ध्याने क्रियमाणे प्रकटः ध्यानञ्च मानसम् । तथाच तदुदित इति न्यायेन तस्याक्षजत्वमुच्यते । समानसीन आत्माजनानामितिश्रुतेश्च । बहिर्वायुर्यत्रासो बहिर्वायुराकाशस्तदेव स्थानमुपवने यस्य स तथा । तथाच योऽवत्यरण्ये प्रवेशयति तस्मारण्यत्वमुचितमिति भावः । एवं व्याख्यानं जलवासित्वेन जलप्रकृतिकत्ववारणायेति बोध्यम् । तरतमभावादिति मत्स्यादिषूत्तरोत्तरं तथात्वात् । वास्तव्यत्वादिति। सर्वदा जलवासित्वात् । इदं च तैत्तिरीयब्राह्मणे प्रजापतिकर्मयोः सम्वादे ममैवत्वं पूर्वः समभूरिति प्रजापतिना प्रोक्तः कूर्मः पूर्वमेवाह हास्मीर्त्यु क्त्वा सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादितो श्रावणात्स्फुटम् ॥ ३९ ॥

 'दिष्ट्येत्यत्र ॥ तच्चरित्रं फलरूपमिति दिष्ट्या हरेस्यादित्यत्र भगवच्छास्त्रे भगवानेव प्रमाणादिचतुष्टयमिति प्रतिज्ञाय यदत्र चरित्रस्य फलत्वमुक्तं तत् धर्मरूपेण प्रकटस्य आविर्भावः । कर्माणि आनन्दरू-


 १ उत्पत्तिमत्वात् , स्थितिमत्वात् तिरोभाववत्वात् ।