पृष्ठम्:श्रीसुबोधिनी.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
जन्मप्रकरणम्अध्यायः


वान्तरकल्पेषु ब्रह्मणा त्रिलोकिनिर्मियत इति ब्रह्मजन्या भूः । किञ्च आपो वा इदमग्ने सलिलमासीत्तस्मिन् प्रजापतिर्वायुभूत्वा चरवां वराहो भूत्वाऽहरत्त्वाविश्वकर्मा भूत्वाऽव्यनिर्मितवान् पृथनात् पृथिव्या पृथ्वित्वमिति श्रुत्युक्ते पक्षेप्युधृता । उभयथापि ब्रह्मणो दुहिता । अतस्तथेत्यतो भाग्याभिनन्दनमित्यर्थः ॥ ३७ ॥ -

 न ते भवस्येत्यत्र आविर्भावं समर्थयतीति दर्शनप्रामाण्यार्थं समर्थयति । मूले बतशब्दो हर्षवाचकः । कारणामिति प्रयोजकम् । न तकथामह इति । जीवे अन्यत्र तर्कयामहे । तथाच लीलैवाविर्भाव प्रयोजिकेत्यर्थः । विनोदशब्दस्यार्थान्तरमाहुः । विनावीत्यादि । विशब्दो विशेषशब्दस्यैकदेशः सत्यासत्यभामेति वद्विशेषं बोधयति । विशेषश्च देहः । पञ्चमस्कन्धे येषां समूहे न कृतो विशेष इति जडवाक्यात् । स च स्नेह विकारविचारे संसारत्वेन पर्यवस्यति । भावविकारशून्यस्य प्रपञ्चस्य ब्रह्मात्मकत्वात् । संसारस्य नौत्वं च "नृदेहमाद्यं सुलभं सुदुर्लभम्" इत्येकादशस्कन्धीयभगवद्वाक्योक्तन्याद्बोध्यम् । एतेनैव तन्नोदनस्याविर्भावप्रयोजकता व्याख्याता तदेतदाहुः । अन्यथेत्यादि । तदा च यदि भगवान् भक्तानां पतिपुत्राद्याभिमानिकसम्बन्धिरूपेण नाविर्भवेत्तदा संसारनौः पारं न प्राप्नुयादित्यर्थः। अस्मिन् पक्षे आरम्भगतस्य न शब्दस्यान्वयो न भवतीति तदर्थ योजनान्तरमाहुः । अस्मिन्नर्थ इत्यादि । अस्मिन्नेवार्थे पक्षान्तरमाहुः यद्धेत्यादिविशब्दस्य वियोगरूपमर्थान्तरमभिप्रेत्यार्थान्तरमाहुः । नौकेत्यादि । सर्वप्रेरणमिति सर्वेषामवतारकालीनानां कामभयादिभिः स्वसम्बन्धकरणम् । नन्वेतेषु पक्षेषु कश्चिदेको निष्कृष्य वक्तव्यः किंम्बहुभिरित्याकाङ्क्षायामाहुः। यद्यपीत्यादि । तथाचाप्ताभावात्कल्पनया बहवस्तर्क्यन्त इत्यर्थः । ननु तर्हि लीलापक्षएवाद्रियतां किमन्यरित्यत आहुः । वस्तुत इत्यादि । स वै नैव रेम इति श्रुतौ लीलायाः स्वबहुभवन एव कारणताया उक्तत्वेन मूलरूपजन्मकारणताया अनुक्रत्वेन च तत्रेयमपि गोचरी भवतीत्यस्य निर्णेतुमशक्यत्वात्सन्देह एवेत्यर्थः । उत्तरार्द्धव्याख्याने जगतीति। विषये सप्तमी । अनादित्वमिति । न कदाचिदनीशं जगदिति श्रुत्या यथेदानीं तथा चाग्रे पश्चादप्येतदीदृश इति स्मृत्या च बोधितमनादित्वम् । अलीकत्वमिति । नित्यस्य मूलकारणस्याभावादलीकत्वम् ।