पृष्ठम्:श्रीसुबोधिनी.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


वाद्यन्तयोरिति । एतस्याष्टिप्पण्यां वक्तव्यः । नन्वितरावाद्यन्तयोरुच्येते इत्यत्र किं गमकमित्यत आहुः । चकार इत्यादि । निहितं च सत्य इत्यत्र चकार उक्तं समुच्ययन्निरर्थकः स्यादित्यनुक्तं प्रमाणफलसमुच्चयरूपमर्थमाहा तथाच चकार एतद्रमक इत्यर्थः । इतराद्यन्तयोरिति यदुक्तं तट्टिप्पण्यां प्रकारद्वयेन विवृण्वन्ति । इतरावित्यादि । अत्र प्रमाणेत्यारभ्य प्रसिद्धे इत्यन्तमेकप्रकारम् । अथवेत्यारभ्य इत्यादिनेत्यन्तो द्वितीयः । तत्र प्रथमे प्रकारे सत्यस्य योनिमिति विशेषणं सत्योत्पत्तिमात्रबोधकम् । नतु विधासंग्राहकम् । द्वितीयं तु प्रमेयसाधनबोधकमिति सुबोधिन्यां स्पष्टम् । तृतीयं प्रतिष्टितत्वबोधकम् । अस्मिन् पक्षे सुबोधिन्युक्तस्य यथापूर्णत्यादि ग्रन्थस्य विरोध इत्यरुच्या पक्षान्तरमाहुः । अथवेत्यादि । ननु योनिशब्दस्य कारणवाचकत्वादत्र प्रमाणनिरूपणं कथं सङ्गछत इत्याकाङ्क्षायां सत्यस्य योनिमित्यनेन प्रमाणनिरूपणे प्रकारमाहुः । मानेत्यारभ्य मानमित्यन्तम् । विवृताविति सुबोधिन्याम् । नन्वेवं सुबोधिन्याविरोधेन प्रमाणफलयोः सिद्धौ पूर्वोक्तप्रकारलिखनस्य किम्प्रयोजनमिति चेदुच्यते योनिशब्दस्य कारणे निगूढत्वादत्र च सत्यकारणत्वेनैव प्रयोगात्तस्य कारणत्वेन सङ्कोचने मूलविरोधापत्तिः । सत्यस्य सत्यमिति विशेषणस्य फलबोधकताङ्गीकारेऽजहल्लक्षणापत्तिमूलविरुद्धः पक्षः सुबोधिन्यां कुत आदृत इति चेदत्राप्युच्यते। योनिशब्दस्य प्रमाणपदत्वं शास्त्रयोनित्वादित्यत्र भास्कररामानुजाचार्याभ्यामादृतम् । प्रकृते च भगवतो योनित्वकथनेन सत्यस्य तदुत्पन्नत्वं साधितं अतस्तेन धर्मेण सत्यं प्रमाणमिति कथने को वा मूलविरोधः । किञ्च सत्यस्य सत्यमिति विशेषणे भगवतः सत्याधिदैविकत्वमुक्तम् । तत्र प्रतिष्टितत्वेन रूपेण सत्यस्य फलत्वकथनेऽपि को वा मूलविरोध इति जानीहि । एवं च पुरस्फुर्तिकमादाय प्रथमः प्रकारः । सूक्ष्मेक्षणमादाय द्वितीय इति टिप्पण्यां न कोपि दोषः । सुबोधिन्यां सत्यस्य सत्यमिति कथनेन कथं लयस्य बोध इत्याकाङ्क्षायामाहुः । यथेत्यादि । यथा पूर्णमदः पूर्णमिदमिति मन्त्रे पूर्णशब्दवाच्यस्य प्रपञ्चस्य स्थित्युत्पत्ती उक्ता पूर्णस्य पूर्णमादायेत्यनेन स्वजनके आधिदैविके पूर्णे ब्रह्मणि कार्यस्य लय उच्यते । तथात्रापि सत्यस्योत्पत्तिस्थितीपूर्वविशेषणाभ्यामुक्त्वा अत्र