पृष्ठम्:श्रीसुबोधिनी.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
जन्मप्रकरणम्अध्यायः

दि । निरूपितं भवतीति । परत्वरूपेणोक्तं भवतीत्यर्थः । सुबोधिन्याम् । एवं सत्यपदस्यार्थं व्याख्याय तस्मात्सत्ये रमन्त इति श्रुतितात्पर्यबोधनाय पदसम्बन्धमाहुः सत्यमित्यादि । तथाच सत्ये रताः शरणं प्रपन्नाः ननु भयादिनेत्यर्थः । एतेन हृष्टाः स्तुवन्तीति श्रीधरोक्तमवतरणमादृतं ज्ञेयम् । एवं पदसम्बन्धमुक्त्वा लोके हि व्रतमित्यादिना यदुक्तं तन्निगमयन्ति । एवमित्यादि तद्विवृण्वन्ति टिप्पप्रयाम् । मूलइत्यादि । तथाच व्रतपदं स्वशक्यस्य परत्वेन सम्बन्धेनाजहत्स्वार्थया सत्यमपि प्रापयतीति परत्वमुभयप्राप्रौ हेतुरित्यर्थः । तेन सिद्धमाहुः सत्यं व्रतमित्यादिना । द्वैविध्यमित्यन्तेन । अत्र व्रतपदेनोक्तायां विधेयकोटौ यद्व्रतं सत्यं चोक्तं तयोः स्वरूपमनुपदमेव व्रतह्यपोषणादिना टिप्पण्यां स्फुटिष्यति । तथाचैवं व्याख्यानेन श्रुतौ सत्योद्देश्यकापरावधेयकाविधा या उक्ता सा बोधितेत्यर्थः अग्रिमं पदं विवृण्यन्तीत्याहुः अग्र इत्यादि । अत्रापि सत्यपरपदेऽपि लोके लौकिकं नियामकम् । सुबोधिन्यां यत्परं लोक इत्यनेनोक्तम् । वैदिकं द्वादशविधं च सुबोधिन्यां वेदेचेत्यारभ्य संन्यासश्चेत्यन्तेनोक्तम् इति द्वैविध्यम् एवं प्रकारकद्वैविध्यमित्यर्थः। तेनात्र नियामकत्वं परशब्दार्थः स्फुटति । तश्च यथाशास्त्रं प्रणायमानदण्डनीतीत्यादिरूपम् । दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् इति गीतादिवाक्यात् । द्वादशविधस्य परत्वं तु श्रुतौ किं भगवन्तः परमं वदन्तीति प्रश्नेन तदुत्तरेण च परमत्वेनोक्तत्वं तदेतत्सुबोधिन्यां स्मारयन्ति । अत्र श्रुतिरित्यादि । सातु सत्येन वायुराचलति सत्येनादित्योरोचते दिवि सत्यं वाचः प्रतिष्टा सत्ये सर्व प्रतिष्टितं तस्मात्सत्यं परमं वदन्तीति । एवं तपः आदीनामपि श्रुतिबोध्या । अर्थस्तु । सत्येन पूर्वजन्मीनसत्यभाषणेन मनुप्यत्वाद्देवतारूपत्वं प्राप्यलोकोपकारार्थं वायुर्भूत्वा आवाति । एवमादित्योपि दिवि रोचते प्रकाशं करोति । सत्यमेव वाचः वागिन्द्रियस्य प्रतिष्टास्थिरं स्थानं अनृतं तु न तथा ! सत्ये यथार्थभाषणे सर्वं व्यवहारजातं प्रतिष्टितम् । तस्माद्धेतोः सत्यं परममुत्कृष्टं साधनं वदन्तीति । अत्र प्रथमे वाक्यद्वये आमुष्मिकफलोत्कर्षः सिध्यति। तद्ग्रिमवाक्यद्वये चैहिकफलोत्कर्षः । एतदभिप्रेत्यैव प्रथमश्रुतौ सतां सत्यमित्यत्रैहिकं फलं व्याख्यातम् । भगवव्रतानां परत्वं