पृष्ठम्:श्रीसुबोधिनी.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


शादि शब्दानां ब्रह्मवाचकत्वे । तथाच मीमांसाद्वयसिद्धत्वादत्र लाक्षिणिकग्रहणं नायुक्तमित्यर्थः ॥६०॥६१॥६२॥६३॥६३॥६५॥६६॥

 आत्मानमित्यत्र । देवपार्ष्णिग्राहेनेति “ये ये हताश्चक्रधरेण राजन् त्रैलोक्यनाथेन जनार्हनेन । ते ते गता विष्णुगतिं प्रपन्नाः क्रोधो हि देवस्य वरेण तुल्य" इति पाण्डवगीतावाक्याविरोधपरिजिहीर्षयेदमुक्तं पार्ष्णिग्राहस्यानुग्राहकत्वेनमार्ये क्रोधाभावात् तञ्चार्जुनेन भूरिश्रवसो बाहुछेदे अर्जुनस्य तथात्वं प्रसिद्धं । वस्तुतस्तु कृतप्रयनापेक्ष इति न्यायेन तथेत्यापाततो मर्यादाविरोधो न दोषः यद्वाउक्तवाक्ये प्रपन्ना इति कथनाद्यत्र तदेकतानतारूपा प्रपन्नता तस्यैव मुक्तिर्नान्यस्य क्रोधस्तु वरेण तुल्य इति लौकिकभोगत्वापि चरितार्थो भवतीति न कोपि विरोधः । हिरण्यकशिपुवधे क्रोधस्यापि कथनादिति ॥

इति श्रीमद्वल्लभचरणैकतानश्रीयदुपतितनुजपीताम्बरविरचिते

दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशे

प्रथमाध्यायविवरणम् ।