पृष्ठम्:श्रीसुबोधिनी.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
जन्मप्रकरणम्अध्यायः


क्यतात्पर्यनिश्चायकत्वादुक्तदोषाभावाञ्च निःसाधनाएवोद्धारविषयाइत्यर्थः । द्वयं वेत्यादि ग्रन्थमवतारयन्ति ननु भगवदित्यादि । द्वयं वेत्यत्र वाशब्दः पक्षान्तरे द्वयं भिन्नविधं भक्तसङ्घद्वयं न विरुद्ध्यते । न विरुद्ध्यते कर्मकर्तरि प्रयोगः फलैक्याद्विरोधं न प्राप्नोतीत्याशयेन व्याकुर्वन्ति । उभयोरित्यादि । तथाचात्र स्कन्धे ससाधनानामप्युद्धारदर्शनात्पूर्वोक्तदोषाभावाच्च ससाधनापिसंग्राह्या इत्यर्थः। तर्हि पूर्वमेव तथा कुतोनोक्तमित्याकाङ्क्षायामग्रिममवतार्य व्याकुर्वन्ति । एवं प्रकारेणेत्यादि । निःसाधनोद्धारजनकप्रकारेण लीलाकरणे तस्य शुकव्यासाभ्यां च कथने हेतुमाहुरित्यर्थः । साङ्गस्येत्यादि । अङ्गं भूमौ प्रादुर्भावस्तत्सहितोऽत्रनिरोधो भगवदेकतानत्वं तस्य प्रक्रियाप्रकर्षेण कृतिः । उभयाकाङ्क्षायुतं वाक्यकदम्बकञ्चसायुक्ता अनुकम्पाप्रयुक्तत्वादुचिता । यदि हि ससाधनानेव मुख्यतयोद्धरेत् शुकव्यासौ च तदुद्धारं मुख्यतया कथयेतां तदसाधनरूपस्योपाधेर्विद्यमानत्वान्निरूपधिपरदुःखप्रहारणव्यंग्योनुग्रहोऽनुकम्पात्मा भगवति नसिद्धेदतो निःसाधनानामेवमुख्यता युक्तेत्यर्थः। टिप्पण्यां अत्रेति औचित्ये ननूद्धारविषयनिर्धारस्तु गमिष्यतीत्यन्तकारिकाभ्यामेव जातइति । संसारेत्यादिकमनतिप्रयोजनमित्यरुच्या संसारेत्यस्य व्याख्यानान्तरमाहुः । यद्वेत्यादि । पूर्वोक्तमिति भगवत्प्राप्तिलक्षणं तथाच "ददर्श चक्रायुधमग्रतो यतस्तदेव रूपं दूरवापमाप" इत्यादिवाक्यादसुराअप्युद्धारविषयत्वेन संगृह्यन्त इतीदं प्रयोजनमित्यर्थः। एवं चात्र सन्दर्भे स्वशान्तरूपेष्वित्यत्र भगवद्भक्तेषु याऽनुकम्पा उक्ता सा तत् दुःखदासुरमुक्तिपर्यन्ता तु भक्तमात्रपर्यवसन्नेति । तत्सर्वकार्यार्थं भगवदवतार इति पूर्वं राज्ञा न ज्ञातं अतः तत्सर्वज्ञानार्थं कथारम्भ इति सिध्यति । ननु तथापि दुःखान्त एव ग्रन्थो वक्तव्यः सान्त्वनस्य किं प्रयोजनमतआहुः । सुबोधिन्यां धैर्यार्थमित्यादि । दुःखसहनार्थं भूमिमात्रोः सान्त्वनमाश्वासनं प्रोक्तं अन्यथा सान्त्वनाभावे दुःखस्य महत्वात् स्थितिरेव न स्यात् । तथा सत्यवतारोपि नस्यादेवाऽतस्तथेत्यर्थः । ननु यद्येवं तर्हि पश्चान्नारदोक्त्या दुःखं किमित्युक्तमतआहुः । अन्त इत्यादि । ननु तर्ह्याकाशवाण्याः किं प्रयोजनमतआहुः । वे इत्यादि । हरेः सकाशात् या आकाशवाणी सा वैप्रादुर्भावनिश्चयाय यर्ह्याकाशवाणी न स्यात् प्रादुर्भावनिश्चयो नस्यादतस्तथेत्यर्थः ।