पृष्ठम्:श्रीसुबोधिनी.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


सङ्गतं तेषां पशुत्वसंस्कारस्तेऽत्र गृह्यत इत्यदोषः ननु स्त्रीणामनधिकारः प्रत्यक्षबाधित इत्यत आहुः। याअपीत्यादि । ननु घञर्थे कविधानं संज्ञायां भवति । अत्र च घ्न इति कस्यापि संज्ञाभावात् पशुघ्नशब्दस्य द्वितीया व्युत्पत्तिरसङ्गतेत्यत आहुः । ये हीत्यादि । तथा च दित्युपाख्यानसिद्धत्वात् घ्नत्वं दैत्यानां संज्ञातत्वेन सिद्धमित्यदोषः। न तद्दोषः परिहार्य इति । गुणश्रवणविरागरूपस्तदोषोगुणानुवादपरिहार्योनेत्यर्थः । ननु दैत्यानां तथामुक्तिप्रातिपादनस्य किं तात्पर्यमत्राहुः । आविष्टानामित्यादि । मुच्यन्त इति । आविशतां निवृत्तत्वे मुच्यन्तइत्यर्थः ॥४॥

 पितामहा इत्यत्र टिप्पण्याम् । राजपितामहेषु पञ्चत्वत्रित्वे उपपादयितुमाहुः । क्षेत्रमित्यादि । सुबोधिन्यां टिप्पण्युक्तदिशोक्तसंख्याकेषु पितामहत्वं किमित्यत उपपादयन्ति । क्षेत्रजेष्वित्यादि । बुधे व्याभिचारमाशङ्क्य समादधते । यत्रेत्यादि । तत्र तारायाश्चन्द्रनिगृहीतत्वेन चान्द्रीत्वानव्यभिचारइत्यर्थः । द्रोण्यस्त्रेत्यत्र अर्जुनस्य वैष्णवत्वादिति नरांशत्वेन वैष्णवत्वात्। ननु दृष्टमहात्म्ये वक्तव्ये एतस्य देहविशेषणस्य किंप्रयोजनमित्याकाङ्क्षायामाहुः । कुरूणामपीति। भीष्मादिसदृशानां भक्तानामसंन्यस्तानां ग्रहणमिति वंशसद्भावार्थं ग्रहणं तथाचेदं देहरक्षाप्रयोजनमपि स्वयं ज्ञातमिति बोधनायेद विशेषणमित्यर्थः । अत्र कुरुशब्दात् केवलमपत्यप्रत्ययं कृत्वा तेषां मुक्तिप्राप्तिरूपोर्थः सिध्यति वंशस्य लोकप्राप्तिमात्रसाधनतायाः शास्त्रेषु स्मरणात् । प्रकृते तु भक्तिरप्याभप्रेता पूर्वस्कन्धानुसारात् । "यास्यन्त्यदर्शनमलं बलभीमपार्थव्याजाह्वये न हरिणा निलयन्तदीयम्" इति वाक्याच्च। अतः कुरुशब्दात् पूर्वमपत्यप्रत्ययं विधाय ततो बहुत्वविवक्षायां तद्राजस्य बहुष्वित्यनेन तल्लुकं विधाय तत ओरञ् इत्यनेनादूरभवार्थेऽञ् प्रत्ययं विधाय तस्य च लुपं विधाय तादृशः कुरुशब्दो बन्दविग्रहे निक्षेप्तव्यः । तथा सति केषांचिच्चमुक्तिप्राप्त्या लोकबोधकानि “धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः बुधिमन्तो महात्मानः शस्त्रपूता दिवं गता" इत्यादि जातीयिकानि स्वर्गारोहणपर्ववाक्यानि तथा मुक्तिबोधकानि “सम्पद्यमानमाज्ञाय भीष्मं ब्रह्माणि निष्कल" इतिप्रथमस्कम्धीयवाक्यम् “ये लोका मम विमलाः सकृद्विहर्त्तुं ब्रह्माद्यै सुरऋष==