पृष्ठम्:श्रीसुबोधिनी.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम्अध्यायः

स्मादित्यपशुक् आत्मा तं हन्तीत्यपशुघ्नः आत्माघातीत्याहुः । तन्न अपशुक्त्वस्य सुषुप्तौ मुक्तौ वा भवनात्तादृशस्य नायं हन्ति न हन्यत इति श्रुत्यादिभिर्घात्यत्वाद्योगात् । अतः संघाताभिमानिन एव तथात्वमुक्तम् । तच्चाकारप्रश्लेषं विनापि पशुं हन्तीति पशुघ्न इति मूलविभुजादित्वात्कप्रत्यये कृतेऽपि प्राप्यते एवश्व पशुपतिः पशूनां चतुष्पदामुत्त च द्विपदां शिवस्य पशवः सर्वे जीवा । संसारवर्तिन इति श्रुतिस्मृतिभ्यां संसारिणां द्विपदां चतुष्पदाञ्च पशुत्व सिद्धे अवैधव्यप्रकारेण पतद्वाघातिन . आत्मघातित्वं स्वारसिकं तथा एकादशस्कन्धीयेषूक्तं च ममवाक्येषु कर्मण्यकोविदास्तब्धा मूर्खापण्डितमानिन इत्यादिना ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् । त्रैवर्गिका ह्यनुक्षणिका आत्मानं घातयन्ति ते "एत आत्महनोऽशान्तो । अज्ञाने ज्ञानमानिन" इत्यन्तेन कर्मजाड्यान्निन्दितार्थरत्या च तेषामप्यात्मघातित्वं सिद्धं बर्हिषदुपाख्यानश्रवणेन राज्ञापि तेषां तथात्वं ज्ञानं तदभिसन्धाय त्रिविधसंग्रहार्थं पशुध्रपदमेव राज्ञोक्तं ज्ञेयम् । यदि तु "श्रोतव्यादीनि राजेन्द्र ! नृणां सन्तिसहस्त्रश" इत्यादि द्वितीयस्कन्धारम्भवाक्यानुरोधान्निर्बुद्धिरपि गुणानुवादरति शुन्यत्वेनाद्रियते तदा तु हन्तीति घ्न इति घञर्थे कं विधाय तेन त्रिविधानात्मघातिनः संगृह्य । पशुसहितो घ्नः पशुधन इत्येवं व्युत्पत्या पशुपदेन पशुहन्तेः सकर्मकत्वात्समभिव्याहारतोर्थतः त्रिविधान् पशुघ्नादाय पशुघ्नपदे चत्वारः संग्राह्या । किश्चात्र पुमानितिपदेन पशुघ्नव्यतिरिक्तानां पुंसां श्रवणाधिकारबोधनात् स्त्रीजीवोऽपि श्रवणाधिकारशून्यत्वेन बोध्यते स च मायापरिगृहीतः सूक्ष्मदेहविशिष्टो ज्ञेयः। यो गीतायां आसुरीसम्पत्तियुक्तः उक्तः एवमेते पञ्चापि कारिकया संगृहीताः तथाचायमन्वयः । आत्मघाती कर्मजडो निन्दितार्थरतः सदा विरक्तः ततः पृथक् चेत् पशुस्त्रीव्यतिरिक्तो नेति बोध्यः । अत्र यत्पशुस्त्रियौ त्रिभ्योभिन्नतयोक्तौ तत् पशुघ्नपदस्य व्युत्पत्तिद्वयबोधनार्थम् । एवं कारिकाभिस्तात्पर्यं संगृह्य श्लोकं व्याकुर्वन्ति । प्रथमत इत्यादि निवार्यदोषेति ते चक्षुदादयो ज्ञेयाः अकृतेस्तन्निवारकत्वं च परस्परं त्वद्गुणवादेति कर्दमस्तुतौ तृतीये स्फुटं । ननु कारिकायां पशुनामनधिकारकथनमसङ्गतं तेषां पशुत्वसंस्कारस्तेऽत्रगृह्यत इत्यदोषः। ननु स्त्रीणामनधि-