पृष्ठम्:श्रीसुबोधिनी.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


विवक्षितरूपतया प्राप्सिनस्यादतस्तथेत्यर्थः। प्रथमस्य तदाहुः । यथापुरीत्यादि तथासतीति । निद्रार्थकत्वे सति तथा च द्वितीयविशेषणस्थशङ्कानिरासः । शयनशब्दार्थनिश्चयश्चेति प्रयोजनद्वयमित्यर्थः । एवञ्चात्र जाग्रच्छयनमेव विशेषतो निरूप्यत इति ज्ञापितं । तत्तल्लीलानुरूपपदेनेतरे स्वप्नसुषुप्तिरूपेऽपि सूचिते ज्ञेयेऽतो न द्वितीयस्कन्धसुबोधिनीविरोधः। ननु स्कन्धार्थरूपत्वेन भगवति निरूपणीये व्यतिरेकमुखेन निरूपणस्य कोवाशय त्याकाङ्क्षायामाहुः । नारायणइत्यादिस्थायिभावात्मके स्वस्मिन्निति यद्यज्जनकं तत्तद्गुणकं यद्यद्गुणकं तत्तद्विनाभूतं यद्यदविनाभूतं तत्तदात्मकमिति व्याप्तेः समन्वयाधिकरणे सूचितत्वात्तादृशभावोत्पादकत्वेन रत्यात्मकस्थायिभावात्मके पुरुषोत्तमे तथा च लीलाविवरणात्मककार्येण तादृशभगवस्थितिः श्रीमदाचार्यहृदयेऽनुमेयेति स्वीयानां बोधनार्थं तथा भावनीयमिति स्वीयशिक्षणार्थं च व्यतिरेकमुखेन कथनं चमत्काराधानार्थमित्यर्थः । नन्वेवं सति कृष्णावतारस्य सर्वावतारश्रेष्टत्वेन तापनीये श्रवणात् कृष्णावतारसाम्यमेवस्कन्धार्थात्मके रूपे निरूपणीयं किं नारायणसाम्यनिरूपणेनेत्यत आहुः । येनेत्यादि । तथा च मूलानुरोधेन तथा निरूपणमित्यर्थः। ननु यद्यपि मूले लक्षणवाक्ये भावव्युस्पत्यानुशयनपदेन स्थितिक्रियाविशेषो वक्तुं शक्यः। तथापि स्कन्धे तु नानाविधालीला एव स्फुटं प्रतीयन्ते इति सा व्युत्पत्तिः कथं सङ्गच्छेदित्यत आहुः। मूलेऽनुशयनेत्यादि । तुरप्यर्थे । सनिरोध इति । ग्राह्य इति शेषः । मूले अनुशयनशब्दस्य भावार्थकत्वपक्षेऽपीत्यस्य सनिरोध इत्यनेनान्वयः। अनुशय्यत इत्यादिनोक्तव्याकरणव्युत्पत्या ताभिः शक्तिभिः सह निगूढभावकरणं येन क्रियाविशेषेण स निरोधः । तथाचात्र लिङ्गोपहितलैङ्गिकभानवत् करणोपहितैव क्रियोच्यते क्रियोपहितं वा करणमिति व्युत्पत्ति द्वयेप्यदोषः तदेतन्निगमयति । स्वकीयेष्वित्यादि। सेति करणरूप फलरूपा च अतो न कोऽपि दोषः । इदमेव करणोपधानं द्वितीयसुबोधिन्यां शक्तीः शाययित्वा तद्भोगार्थं शयनमिति, भोजनामति भोजनक्रियायाः अत्रत्यटिप्पण्यां तत्तल्लीलानुरूपास्थितिरिति विशेषणेन च सूच्यते इति न कोऽपि शङ्का[१]लेशः॥१॥२॥


१ =दोषलेश इत्यपि पाठः।