पृष्ठम्:श्रीसुबोधिनी.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
जन्मप्रकरणम् अध्यायः


 यथेति। आमयो रोगोज्वरादिरङ्गे आविर्भूतस्तमनादृत्य यदि स्नानभोजनादिकं कुर्यात् तदा रूढपदः सँश्चिकित्सितुं न शक्यते अङ्गमेव नाशयति । सद्वैद्येनापि तज्जनिते सन्निपाते चिकित्सा अशक्या । अनेन सम्बन्धे विद्यमाने कथं मारणीया इति शङ्का निवारिता । तेषां सर्वनाशकत्वादिति लौकिकबाधकत्वेन निरूपितम् । वैदिकबाधकत्वेन दृष्टान्तान्तरमाह ॥ यथेन्द्रियग्राम उपेक्षित इति ।। योगिना परमपुरुषार्थे साध्ये इन्द्रियसमूहो नोपेक्षणीयः । तेषामुपेक्षायाम्, इन्द्रयै विषयाकृष्टैरिति न्यायेन सर्वनाशो भवति । प्रबलं चेदिन्द्रियं पश्चान्निवारयितुमशक्यम् । यथैहिकामुष्मिकनाश एताभ्यां, तथा सर्वनाशो देवैर्दैत्यानाम् । तदाह ॥ रिपुर्महान् बद्धबलो न चाल्यत इति ॥ महान् स्वापेक्षयाऽपि स्वरूपतः । ते चेत् संबद्धबला भवन्ति तदा चालयितुमप्यशक्याः । अतो नोपेक्षणीयाः ॥ ३८॥

 मूलमाह-


 मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः ।।
 तस्य च ब्रह्मगोविप्रास्तपोयज्ञाः सदक्षिणाः ॥३९॥


 मूलं विष्णुरिति ॥ देवानां मूलं विष्णुः । विष्णुप्रभवा देवाः । सत्त्वगुणादेवाः । तस्याधिष्ठाता तु विष्णुः । इमा युक्तिं हिशब्द आह । प्रकारान्तरेणापि देवानां मूलं विष्णुरित्याह ॥ यत्र धर्मः सनातन इति ।। धर्मो यागादिः । स तु देवतोद्देशेन द्रव्यत्यागात्मकः । स केवलं वेदोक्तः सनातनः। तानि धर्माणि प्रथमान्याऽऽसन्निति श्रुतेः । यज्ञाभावे देवानां भक्ष्याभावात् । यज्ञो देवानां मूलम् । स च स्वदेवतानियम्यः । तस्य च देवता विष्णुः । यज्ञो वै विष्णुरिति श्रुतेः । न केवलं तस्य नियामकत्वं,