पृष्ठम्:श्रीसुबोधिनी.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
जन्मप्रकरणम् । ११ अध्यायः।१।


त्वम् । कुक्षिं गत इति प्रकारान्तरेणान्यतो रक्षाभावो दर्शितः । आत्तचक्र इति ।। तत्त्वसहितं स्वरूपं दर्शितवान् । उत्तरत्र ध्यानार्थ इत्युपकार उक्तः । न तु चक्रेण रक्षा, अस्त्रतेजोदूरीकरणं वा । अत एव, अस्नेतजः स्वगदयेत्यनेनाविरोधः । कालनिग्रहार्थं वा चक्रग्रहणम् । अत एवम्भगवति सानुभावे निवृत्ते तच्चक्रं परिभ्रान्तमितीदानोमियमवस्था। मातुर्मेयो ज्ञेयः। चकारान्ममापि । शरणं गतत्वादर्शनं,कुक्षिप्रवेशोऽपि । माहात्म्यस्यानुभूतत्वाद्भवदुक्ते विश्वासो भविष्यतीति भावः ॥६॥

 एवं स्वस्य भगवच्छ्रवणाधिकारं बोधयित्वा पूर्वपृष्टं भगवचरित्रं पुनः प्रकारान्तरेण फलसाधकमिति वदन्ननुवदति--


 वीर्याणि तस्याखिलदेहभाजा-
 मन्तर्बहिःपूरुषकालरूपैः ।
 प्रयच्छतो मृत्युमुताऽमृतं च
 मायामनुष्यस्य वदस्व विद्वन् ॥ ७॥




तत्त्वसहितमिति ॥ तेजस्तत्त्वं सुदर्शनमिति वाक्यादिति भावः । इह चक्रपदं भगवति स्थितानां सर्वेषां तत्त्वानामुपलक्षकम् । तानि तु द्वादशस्कन्धे, अथेममर्थं पृच्छाम इत्युपक्रम्य, तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः * अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैरितिशौनकेन पृष्टः सूतो, नमस्कृत्य गुरून् वक्ष्ये विभूतीर्वैष्णवीरपीत्युपक्रम्य अङ्गादीन् पूजायां येन रूपेण ध्यायन्त्याचार्यास्तानि रूपाण्यऽवदत् । तथाच ध्यानार्थमेव तथा प्रदर्शनमिति स्यान्नतूक्तरीत्यामित्याहुरत एवेति ॥ कालनिग्रहार्थं वेति ॥ चक्रं मारकत्वेन कालरूपम् । तद् धृत्वा तिष्ठतीति तन्न स्वकार्यकरणक्षमं भवतीति तथा । चक्रपदोपादानतात्पर्यान्तरमाहुः ।। अत एवेति ॥ दग्धस्यापि पूर्वभावसम्पादनेन जीवितसम्पादनमनुभावः । तादृशो भगवान्