पृष्ठम्:श्रीसुबोधिनी.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
जन्मप्रकरणम्अध्यायः

कर्तृत्वं तु मायायाः सिद्धमेव । प्रथमतो देवकी पश्चाद्वसुदेवं चकारात्तत्सम्बन्धिनश्च स्वयं परिचयाँ कुर्वन् आत्मनः सौहृदं च दर्शयञ्जातः ॥२४॥

 प्रसादे प्रार्थिते ताभ्यां प्रसादः कृत इत्याह-


 भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी ।।
 व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह॥२५॥


भ्रातुरिति ॥ सम्यगनुतप्तस्य पश्चात्तापेन तप्तस्य तत्रापि भ्रातुः सम्बन्धि रोषं क्षान्त्वा समित्वा क्षान्तरोषा वा तत्कृतं पूर्वापराधं व्यसृजद्, रोष वा पाठभेदात् । तदीयो रोषः सोढः स्वकीयं तु त्यक्तवती । कृतकार्यस्य तद्रोषस्य सहनम् । अकृतकार्यस्य स्वकीयस्य परित्यागः । एवं वसुदेवश्च । चकारादन्येऽपि । रोषमपराधं च क्षान्त्वा । यतो देवकी देवतारूपा, वसुदेवोऽपि तथा । तस्यास्तु शोकाभावो मुखप्रसादेनैव ज्ञातः । वसुदेवस्तु गूढहृदय इति कदाचिदप्रसन्नो भवेदित्याशङ्क्य हास्यं वचनं चाऽऽह ॥ प्रहस्य तमुवाचेति ॥ हेत्याश्चर्यम् । पुत्रमारकस्त्वसम्भाष्य इति ॥ २५॥

 तदुक्तं ज्ञानं तस्यैव हृदयारूढं भवत्विति तस्यानुमोदनं करोति-


वसुदेव उवाच ॥


 एवमेतन्महाराज यथा वदसि देहिनाम् ॥
 अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥


 एवमेतदिति ॥ महाराजेति सम्बोधनं, मारणस्यादोषज्ञापनार्थम् । यतस्त्वमात्थ । एवमेतत् । तन्निष्पिण्डितमनुवदति । देहिनामज्ञानप्रभवा अहंधीरिति ॥ देहादावहम्बुद्धिरज्ञानादेव जायते । तस्मात् स्वपरोति भिदा स्वः पर इति । एतन्मूलक-