पृष्ठम्:श्रीसुबोधिनी.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
जन्मप्रकरणम्अध्यायः


उभयेषां स्थितिर्नाभूदिति शोचाम इतिचेत्तत्राह ।। जन्तव इति ॥ ये हि निरन्तरं जायन्ते, जायस्व म्रियस्वेतिमार्गवर्तिनः, ते सदैव एकत्र नासते । यतो भगवदिच्छा तथैव तेषु । तदाह ।। दैवा- ऽधीना इति । यदापि तिष्ठन्ति तदापि पूर्ववासनया शत्रुमित्रो- दासीनत्वस्य नित्यत्वान्न सम्यगासते । सहासत इति वा पाठः ।। १८॥

 एवं लौकिकन्यायेन स्वापराधाभावं प्रार्थयञ्च्छाकापनोदनं कृतवान् । पुनःशास्त्रानुसारेणापि शोकापनोदनमाह, चतुर्भि:-


 भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च ॥
 नाऽयमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥


भुवीति ।। पूर्वं ते म्रियन्तइत्यङ्गीकृत्य शोकापनोद उक्तः। इदानीं ते न म्रियन्त एवेत्युच्यते ॥ आत्मा, नित्यः सर्वगतः स्थाणुरिति वाक्याद् व्यापको गमनागमनादिशून्यः कूटस्थः । | सांख्यानामेवमेव मतं दैत्यानां हृदये समायातीति तदेवोच्यते ॥ देहास्तु आकाशे अभ्रतमःप्रकाशा इव उच्चावचाः समायान्ति गच्छन्ति च, न त्वाकाशे कश्चन विकार उत्पद्यते । तथा पुत्राणामप्यात्मत्वात् तेषां देहे गते न काचित् क्षतिः, स्पष्टतया व्यवहार्यत्वाद् भूमिदृष्टान्तो बुद्ध्यत इति तमाह ॥ यथा भौमानि भूविकाराणि भूतानि कृमिकीटादीनि वृक्षादीनि वा यथा यान्ति भूमेः सकाशादुत्पद्यन्ते पृथग भवन्ति अपयान्ति च, भूमावेव लयं प्राप्नुवन्ति, तेषु उद्गतेषु लीनेषु वा । भूमिस्तु न विक्रियते । यथा आत्मन्यपि देहा यान्त्यपयान्ति च॥ आत्मोपार्जिकर्मवशादेव उत्पद्यन्ते लीयन्ते च । तथापि आत्मा न वा उत्पद्यते, न वा लीयत इत्यर्थः । यथा भूस्तथा देहानामपि भौतिकत्वान्न पृथग्