पृष्ठम्:श्रीसुबोधिनी.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे



 अहो भगिन्यहो भाम मया वां बत पाप्मना ॥
 पुरुषाद इवाऽभ्येत्य बहवो हिंसिताः सुताः ॥१५॥


 अहो इत्यष्टभिः ॥ स्वापराधस्य कथनं फलस्यापि च कीर्तनम् *| भ्रमाञ्चैवापराधोऽयं शोकदूरीकृतिस्तथा ॥ एवं चतुर्भिर्लोकोक्त्या शोकाभावो निरूपितः *| तत्त्वावबोधनेनापि चतुर्भिः शोकनाशनम् ।। आत्मनो न हि शोकोऽस्ति ज्ञानादृष्टश्च नश्यति *| अतः शोको न कर्तव्यः कर्माज्ञानवशो यतः। प्रथमतः स्वापराधकीर्तनेन क्षमापयति ॥ अहो इत्याश्चर्येण सम्बोधनम् । आश्चर्याविष्टस्तथैवागत्य देवकीं वसुदेवं च पृथक् प्रार्थयते ।। अहो इति पृथग्वचनम् । भामस्तु भगिनीपतिः । सम्बन्धेन सम्बोधनं स्नेहार्थम् ॥ वां युवयोः॥ पापस्य स्वस्य च भेदाभावं वदन्नाह ॥ पाप्मनेति ॥ बतेति खेदे । पश्चात्तापेन वदामीति ज्ञापयति । न त्विदं प्रतारणार्थम् । पुरुषादो राक्षसः । स हि भक्षणार्थ बालकान् नयति । तथा मया स्वदेहरक्षाभ्रमाद् युवयोर्बहवः सुता विहिंसिताः । राक्षसानां सम्बन्धाद्यपेक्षा शास्त्रापेक्षा च नास्ति, किन्तु प्राणरक्षार्थमेव सर्वेषां सर्वपुरुषार्थसाधकानि अपत्यानि भक्षयन्ति,तथा मया मारिता इति तुल्यता। ततोऽपि विशेषस्तु वहव इत्यनेन ज्ञापितः ॥ १५॥

 एवमपराधस्य फलमपि संभावयति--


 स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खलः ॥
 काँल्लोकान् संगमिष्यामि ब्रह्महेव मृतःश्वसन् ॥१६॥


 स त्वहमिति ॥ दैत्यावेशात् कृतं, स्वतस्त्वं समीचीन इति न तव नरकसंभावनेत्याशङ्क्य तुशब्दस्तं पक्षं व्यावर्त्तयति । मया